Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
४७४
सुपासनाह- चरिश्रम्मि
तो विस्मसेणकुमरो कोमलवाणीए भणइ नाऊण । भो मित्ता ! नो जुत्तं गुणव्वयं इय कलंकेडं ॥९६॥ अवि उग्गगरलविसहरमुहकुहरे पक्खिवंति नियपाणि । हेलाए हालाहलकवलणपणा अवि हवंति ||१७|| तक्खणपल्लीपओहरेसुं सुहं पियति पयं । अनुकूलीकयपवणे दवदहणमुहे सुयंति वरं ॥ ९८ ॥ परिओसेणं पविसंति नक्कचकाउले महाजलहिं । रहसेणं परिरंभंति भीसणं तिक्खखरनहरं ॥ ९९ ॥ न उणोखर्णपि पुरिसा पमायलेसंपि कंइयवि कुणंति । पइजम्मजणियदूसह दुहदंदोलीमहाभीमं ॥ १०० ॥ इय अमयविदुसंदोहदाय गं निसुणिऊण कुमर गिरं । ते दोषि हु बाहुडिया अइयाराणाणकर णमि ॥ १०१ ॥
I
अह अन्ना वसंते विलासवईए ससंभ्रमं कुमरो । भणिओ पिययम ! की लापरम्मूहो जइवि तं तहवि ।। मह कोउयं महंत ता समगं एहि नंदणुज्जाणे । गंतूण कयलिलवलीएलाइवणेसु कीलेमो ॥ १०३ ॥ तो कुमरेण भणियं पसयच्छि ! न संगयं इमं काउं । तुज्झवरोहो- तहवि हु अवरज्झइ इय भणेऊण |! ती समं संचलिओ पत्तो सो नंदणम्मि उज्जाणे । परिसर जिणभवणतो भुवणपहुं पूइ थुणि ॥ १०५ ॥ निक्खतो सो तत्तो पत्तो गहिरम्मि वणनिगुंजपि । गुर्जतमहुर महुयर पर हुय स्वभरियनहविवरे ॥ १०६ ॥ कुसुमभरभार भासुरसुरविडविमरटुभंजणसमत्थो । सच्चविओ तत्थिक्को महातरू सरलसाहालो ॥१०७॥ अविरल गुरुदलमासलियवहलच्छायाए छन्नदेसम्पि । सह पिययमाए कुमरो उवविहो जा पलोएइ ॥ १०८ ॥ तरसोहं तो सहसा गयणाउ समागओ गुरुयवेगा । एगो उ महम्वइओ रूमस्सी गहियखदूंगो ॥ १०९ ॥ भासुरजाको घटाकरनेउररवड्ढो । ससिसमकवालपाणी पाणीण पलयकालोव्व ॥ ११०॥
ततो विश्वसेनकुमारः कोमलवाण्या भणति ज्ञात्वा । भो मित्रे ! नो युक्तं गुणव्रतमिति कलङ्कयितुम् ॥ ९६ ॥ अप्युग्रगरलविषधरमुख कुहरे प्रक्षिपन्ति निजपाणिम् । हेलया हालाहलकवलनप्रगुणा अपि भवन्ति ॥ ९७ ॥ तत्क्षणप्रसूत व्याघ्रपियोधरेषु सुखं पिबन्ति पयः । अनुकूलीकृतपवने दवदहनमुखे स्वपन्ति वरम् ||१८|| परितोषेण प्रविशन्ति नक्रचक्राकुलं महाजलधिम् । रभसेन परिरभन्ते भीषणं तीक्ष्णखरनखरम् ॥ ९९ ॥ न पुनः क्षणमपि पुरुषाः प्रमादलेशमपि कदापि कुर्वन्ति । प्रतिजन्मजनितदुः सहदुःखद्वन्द्वाली महाभीमम् ॥ इत्यमृतबिन्दुसंदोहदायिकां श्रुत्वा कुमारगिरम् । तौ द्वावपि लज्जितावतिचाराज्ञानकरणे ॥१०१॥
अथान्यदा वसन्ते विलासवत्या ससंभ्रमं कुमारः । भणितः प्रियतम ! क्रीडापराङ्मुखो यद्यपि त्वं तथापि ॥ मम कौतुकं महत् तस्मात्सममेहि नन्दनोद्याने । गत्वा कदलीलवल्येलादिवनेषु क्रीडावः ॥ १०३ ॥ ततः कुमारेण भणितं मृगाक्षि ! न संगतमिदं कर्तुम् । तवोपरोधस्तथापि पराध्यतीति भणित्वा ॥ १०४॥ तया समं संचलितः प्राप्तः स नन्दन उद्याने । प्रविशति जिनभवनान्तो भुवनप्रभुं पूजयित्वा स्तुत्वा १०५ ॥ निष्क्रान्तः स ततः प्राप्तो गभीरे वननिकुञ्ज । गुञ्जन्मधुरमधुकर परमृतरवभृतनभोविवरे ॥ १०६ ॥ कुसुमभरभारभासुरसुरविटपिगर्वभञ्जनसमर्थः । दृष्टस्तत्रैको महातरुः सरलशाखः ॥ १०७॥ अविरलगुरुदल मांस लितबहलच्छायया छन्नदेशे । सह प्रियतमया कुमार उपविष्टो यावत्प्रलोकते ॥ १०८ ॥ तच्छोभां ततः सहमा गगनात्समागतो गुरुवेगात् । एकस्तु महात्रतिको रूपधान् गृहीतखटाङ्गः ॥ १०९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216