Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
४७२
सुपासनाह चरिअम्मि
बालत्ते जीवाणं कज्जाकज्जाइनाणरहियाणं । कह सच्चरणविहाणं जायइ पणिदियापि ? || ६८ ॥ अपरं च ।
जह जोव्वणम्मि अहमा महंति विसयामिसं जहा पुरिता । तइ सुयणा सिवसुक्खं मर्हिति विमुहा विसयसुक्खे ॥ इमिणा निबंधणेण कुमार ! नियकम्मनिहणकयचित्तो । सिवसुहकरण तरुणोवि उज्जमं कुणसु सद्धम्मे ॥ सो उण दुविहो भणिओ जइगिहिभेएण पढमओ तत्थ । कहिओ सवित्थरं तो सम्मत्ताई य गिरिधम्मे || नसामन्नं सामन्नमग्गमासे विडं अचार्यतो । तो गुरुमूले सावयवयाई गिण्हेइ सो कुमरो ||७२ || गुणचंद सोमचंदेर्हि संजुओ तह विलासवइयाए । वारसवि विहाणेणं नाऊणं ताण भावत्थं ॥ ७३ ॥ बीयं गुणव्वयं पुण कुमरेणं कहवि संकडं गहिये । मित्तकलत्तजुएणवि पवढमाणाए सद्धाए ||७४ || जलपत्ताई मोत्तुं सेससचित्तस्स भोयणे नियमो । कम्मयओ पुण जयणा खरकम्माईण सव्वाण ॥७५॥ | दुप्पक्कापक्कासारभक्खणं परिहरेइ परभागे । सच्चेयणं च तप्पडिबद्धं च विसुद्धपरिणामो ||७६ || इच्चाइ पवज्जेजं वंदेउं मुणिवरं च जा चलिओ । तात्र सुरमिहुणमेगं समागयं मुणिवरं नमिउं ॥ ७७॥ भणिओ य तेण कुमरो पिच्छणयछणं निएमु खणमेगं । इय सुणिऊणं सो जाव चिट्ठए तत्थ तो तेण ॥ लहुउत्तरवेउन्त्रियदेवीदेवाण बहुयरूवेहिं । पारद्धं पिच्छणयं पिच्छइ अच्छरियभूयंव ॥ ७९ ॥ भूयं पणच्चमाणं ताणं मज्झम्मि संझसमवन्नं । कंठे विलग्गिऊणं विलासवइयं इमं भणइ ||८०|| सत्तमदिणा दिट्ठा वच्छे ! तं तुह पियामही अहयं । तुज्झ विओए उब्बंधेडं मया वंतरी जाया ॥ ८१ ॥
बालत्वे जीवानां कार्याकार्यादिज्ञानरहितानाम् । कथं सच्चरणविधानं जायते प्रगुणेन्द्रियाणामपि ? ॥ ६८ ॥ यथा यौवनेऽधमाः काङ्क्षन्ति विषयामिषं यथा पुरुषाः । तथा सुजनाः शिवसौख्यं काङ्क्षन्ति विमुखा विषयसौख्ये || अनेन निबन्धनेन कुमार ! निजकर्मनिघातकृतचित्तः । शिवसौख्यकृते तरुणोऽप्युद्यमं कुरु सद्धर्मे ||७० || स पुनर्द्विविधो भणितो यतिगृहिभेदेन प्रथमत्तस्तत्र । कथितः सविस्तरं ततः सम्यक्त्वादिश्च गृहिधर्मः ॥७१॥ निःसामान्यं श्रामण्यमार्गमासेवितुमशक्नुवन् । ततो गुरुमूले श्रावकत्रतानि गृह्णाति स कुमारः ॥ ७२ ॥ गुणचन्द्रसोमचन्द्राभ्यां संयुतस्तथा विलासवत्या । द्वादशधापि विधानेनं ज्ञात्वा तेषां भावार्थम् ॥७३॥ द्वितीयं गुणत्रतं पुनः कुमारेण कथमपि संकटं गृहीतम् । मित्रकलत्रयुतेनापि प्रवर्धमानया श्रद्धया ॥ ७४ ॥ जलपत्राणि मुक्त्वा शेषसचित्तस्य भोजने नियमः । कर्मतः पुनर्यतना खरकर्मादीनां सर्वेषाम् ॥७५॥ दुष्पक्वापक्वासारभक्षणं परिहरति परभागे । सच्चेतनं च तत्प्रतिबद्धं च विशुद्धपरिणामः ॥ ७६ ॥ इत्यादि प्रपद्य वन्दित्वा मुनिवरं च यावच्चलितः । तावत्सुरमिथुनमेकं समागतं मुनिवरं नत्वा ||७७ || भणितश्च तेन कुमारः प्रेक्षणक्षणं पश्य क्षणमेकम् । इति श्रुत्वा स यावत्तिष्ठति तत्र ततस्तेन ॥७८॥ लघूत्तरविकृतदेवीदेवानां बहुरूपैः । प्रारब्धं प्रेक्षणकं पश्यत्याश्चर्यभूतमिव ॥ ७९॥ भूतं प्रनृत्यत् तेषां मध्ये संध्यासमवर्णम् । कण्ठे विलग्य विलासवतमिदं भणति ॥ ८० ॥ सप्तमदिनाद् दृष्टा वत्स ! त्वं तव पितामही अहम् । तव वियोग उद्बध्य मृता व्यन्तरी जाता ॥ ८१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216