Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 201
________________ सुपासनाह-चरिअम्मिइच्चाइ जाव जंपइ तावुत्तरओ सुरयणपुंजोव्व । तेएण तरणिमंडलमवि तरलतो मुणी पत्तो ॥४०॥ अब्भुटिऊण दोण्णिवि पयओ पणयाई साहुण्यपउमं । चारणमुणिणा तो धम्मलाहिउं सो इमं भणिओ। किं कणयचूड ! एयं विचिट्ठियं सिगरहियं कजं । मह भाइसुओवि तुम न लज्जसेणजकजेण ॥४२॥ न य तुम्ह कुले केणवि कयावि विहिया कलंकसंकावि । इण्हि पुण तव चरियं विवरीयं दीसए वच्छ !।। किञ्च । विसयपिवासानडिओ इहेव ज रमसि परमहेलाओ। तं नूण परमहेलाए परमहेलाए सहसि दुहं ॥४४॥ वंछाविज्छेओ किं कयाइ संभवइ विसयसेवाए ? । तण्हा नवरिं अहिया वड्इ • लवणंबुपाणेण ॥४५॥ किश्च । नायागयावि विसया दुसहदुहं देति इय मुणेऊण । चत्ता धीरेहिं, तुम ते वंछसि पुण अनाएणं ॥४६॥ विसतरुफलंब विसया भुज्जति सुहेंण महुरभाषेण । दुहृदायगदीहरमोहसंगमो दूसहो पुरओं ॥४७॥ जह खलु जहन्नकम्मं जूयं विउसाण गरहणिज्जं च । जाणियजिणवयणाणं तह एवं विसयसंगोवि॥४८॥ हारेइ खणेण जीओ जूएण चिरज्जियं जहा विहवं । विसयपसत्तो सत्तो तह चेव चिरज्जियं सुकयं ॥४९॥ ता वच्छ ! तुज्झ जं किंचि रुञ्चए. कुणसु तं वियारेउं । दुचरियं तुह होही पुरओ दुहदायगं एयं ॥५०॥ अह दुचरियसमज्जियदुकम्मसमुत्थभाविदुहभीओ । सो पणिवायपुरस्सरमेवं विनविउमाढत्तो ॥५१॥ भयवं ! चिरकालमहं पवंचिओ विसयसुकवरसरसिओ। निपहियकरहिं करणेहिं दारुणेहिं विमूढमणो॥५२॥ संसारवियारगहीरसायरे मझ मज्जणं हुतं । जइ मं न मूढहिययं समुद्धरंतो दयाए तुमं ॥५३॥ इत्यादि यावज्जल्पति तावदुत्तरतः सुरत्नपुञ्ज इव । तेजसा तरणिमण्डलमषि तरलयम्मुनिः प्राप्तः ॥४०॥ अभ्युत्थाय द्वावपि पदतः प्रणतो साधुपादपद्मम् । चारणमुनिना ततो धर्मलाभयित्वा स इदं भणितः ॥४१॥ किं कनकचूड ! एतद् विचेष्टितं शिष्टगर्हित कार्यम् । मम भ्रातृसुतोऽपि त्वं न लज्जसेऽनार्यकार्येण ।।४२॥ न च तव कुले केनापि कदापि विहिता कलङ्कशङ्कापि । इदानीं पुनस्तव चरितं विपरीतं दृश्यते वत्स ! ॥ विषयपिपासानटित इहैव यद्रमयसि परमहेलाः । तद् नूनं परमहेलया परमहेलया सहसे दुःखम् ॥४४॥ वाञ्छाविच्छेदः किं कदाचित्संभवति विषयसेवया ? । तृष्णा केवलमधिका वर्धते लवणाम्बुपानेन ॥४५॥ न्यायागता अपि विषया दुःसहदुःखं ददतीति ज्ञात्वा । त्यक्ता धीरैः, त्वं तान्वाञ्छसि पुनरन्यायेन॥४६॥ विषतरुफलमिव विषया भुज्यन्ते सुखेन मधुरभावेन । दुःखदायकदीर्घमोहसंगमो दुःसहः पुरतः ॥४७॥ यथा खलु जघन्यकर्म धूतं विदुषां गर्हणीयं च । ज्ञातजिनवचनानां तथैवं विषयसङ्गोऽपि ॥४८॥ नाशयति क्षणेन जीवो छूतेन चिरार्जितं यथा विभवम् । विषयप्रसक्तः सत्त्वस्तथैव चिरार्जितं सुकृतम् ॥४९॥ तस्माद् वत्स ! तब यत्किञ्चिद्रोचते कुरु तद्विचार्य । दुश्चरितं तव भविष्यति पुरतो दुःखदायकमेतत् ॥५०॥ अथ दुश्चरितसमर्जितदुष्कर्मसमुत्थभाविदुःखभीतः । स प्रणिपातपुरस्सरमेवं विज्ञपयितुमारब्धः ॥५१॥ भगवन् ! चिरकालमहं प्रवञ्चितो विषयसौख्यरसरसिकः । निजाहितकरैः.करणैर्दारुणैर्विमूढमनाः ॥५२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216