Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
विस्ल सेणकहा ।
४६६
भोगपुराहितओ नाणं विस्स सेणवरकुमरो । चाई कयन्नुओ वच्छलो य पडिवन्ननिव्वहणो ||२७|| इच्चा गुणगणो माहिं गहिओ पुरा पुरो मज्झ । पोयणपुरउज्जाणे जिणभवणगयाए गरिमाए ||२८|| पुट्ठा न किंपि ते तत्थ किंतु सम्माणिया मए बहुयं । मह पिउणा नैमित्ती मज्झ वरट्ठा तया पुट्ठो ।। २९ ।। तेवि कहिओ सो चैव पिययमो मागहेहिं जो पढिओ । तो मज्झ तस्स उवरि जाओ य समग्गलो राओ ॥ तो निसीमुहाओ पुट्ठो नेमित्तिओ जहा कइया । तेण समं मेलावो कुमरीए कहसु कत्थवि य ? | तेणं च इमं कहिये सत्तमदिवसम्मि मलयसेलम्पि । होही संगमसोक्खं तेण सहातकियं किंतु ||३२|| अइदूरे सो सेलो सत्तमदिवस तु आगयं चैव । अइउच्छुगो य अहयं कज्जवसेणं गमिस्सामि ||३३|| हरा पिकतो, तो सातोसेण कहइ तं गंतुं । कुमरीए तो भणियं हला ! दिणे सत्त, इत्तो य ॥ सत्तयोयणेहिं कुमरो चिट्ठेइ कह णु तव्त्रयणं । घडइ अइदुग्घड मिणं घडिस्सए नवरि विहिवसओ || अहवा सपचओच्चिय नैमित्ती अवित च तव्वयण । होही न इत्थ भंती परंतु कह गम्मिही तत्थ ? ॥ इय संदेहदोलयमारूढा रूढपेमप भारा । अइउक्कंठविसंटुलदेहा भूमीए लोहंती ॥३७॥ दिट्ठा अदिपुवेण वि विज्जाहरेण हरिऊण | आणीया इह अन्मस्थिया य जा सत्त दिवसाई || तथाहि :
हे सुंदरि ! मं मन्न भत्तारं कणयचूडनामाणं । उत्तरसेढीसामिस्स नंदणं पवणवेयस्स ॥ ३९ ॥
तथापि तन्नामभणनेऽमृतरसास्वादनं लभतां रसना । सत्पुरुषनामग्रहणं करोति यद् दुःखनिर्मथनम् ||२६|| भोगपुराधिपतनयो नाम्ना विश्वसेनवर कुमारः । त्यागी कृतज्ञो वत्सलश्च प्रतिपन्ननिर्वहणः ||२७|| इत्यादिगुणगणो मागधैर्गृहीतः पुरा पुरो मम । पोतनपुरोधाने जिनभवनगताया गरिम्ण| ||२८|| 'पृष्टा न किमपि ते तत्र किन्तु सम्मानितां मया बहु । मम पित्रा नैमित्तिको मम वरार्थं तदा पृष्टः ॥ २९ ॥ तेनापि कथितः स एव प्रियतमो मागधैर्यः पठितः । ततो मम तस्योपरि जातश्च समगलो रागः ॥ ३० ॥ ततो निजसखीमुखात्पृष्टो नैमिन्तिको यथा कदा । तेन समं मेलः कुमार्याः कथय क्वापि च १ ॥ ३१ ॥ तेन चेदं कथित सप्तमदिवसे मलयशैले । भविष्यति संगमसौख्यं तेन सहातर्कितं किन्तु ||३२| अतिदूरे स शैलः सप्तमदिवसं त्वागतमेव । अत्युत्सुकश्चाहं कार्यवशेन गमिष्यामि ॥ ३३॥
इतरथा तदप्यकथयिष्यम्, ततः सा तोषेण कथयति तां गत्वा । कुमार्या ततो भणितं हले दिनाः सप्त, इतश्च ॥ सप्तशतयोजनेषु कुमारस्तिष्ठति कथं नु तद्वचनम् । घटतेऽतिदुर्घटमिदं घटिष्यते केवलं विधिवशतः ||३५| अथवा अप्रत्यय एव नैमित्तिकोऽवितथं च तद्वचनम् । भविष्यति नात्र भ्रान्तिः परन्तु कथं गमिष्यते तत्र ? | इति संदेहदोलामारूढा रूढप्रेमप्राग्भारा । अत्युत्कण्ठविसंस्थलदेहा भूम्यां लुठन्ती ||३७|| दृष्टादृष्टपूर्वेणापि विद्याधरेण हत्वा । आनीतेहाभ्यर्थिता च यावत्सप्त दिवसानि ॥ ३८ ॥ हे सुन्दरि ! मां मन्यस्व भर्तारं कनकचूडनामानम् । उत्तरश्रेणिस्वामिनो नन्दनं पवनवेगस्य || ३९॥
१ ग. कयली हरम्मि भणिया य तेण श्मं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216