Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
मगोरहकहा।
किञ्च । दव् खित्तं कालं भावं च भवेइ कारणं गरुअं । असुहसुहकम्मभवणे विसेसओ सोवकमकम्मे ॥२५५॥ इच्चाइ निसुणिऊणं सचिवसुयाओ निवो भवुम्विग्गो। तं चिय रज्जे ठविउ गिव्हिवि दिक्खं गओ मोक्खं ।। इय कहि सो सिट्ठी सिवभदो भाइ नरवई ! एवं । दुविहाए आवईए तो जत्तो होइ कायव्वो॥२५७॥ तेण जह मंतिणा नियसुयस्स विहिओ तहविहोवाओ । तह वयमवि तं कुणिमो तुज्झाणाए नियमुयस्स ।। तो रनाणुनाए धरिओ सो नियगिहम्मि जत्तेण । सेसा चउरो तणया रायाएसे समाइट्ठा ॥२५९।। तो रन्ना ते सव्वे निरोविया चउदिसासु बलकलिया। जहजोग्गं सत्तूणं पसाहणत्थं च, इत्तो य॥२६०॥ मलयाचलम्मि चलिओ पढमो चउरंगिणीइ सेणाए। पत्तो कमेण आवासिओ य दुग्गस्स तलवटे ॥२६१॥ एत्तो महिंदसीहो वरुणसिणेहेण तरलियविवेओ । कहकहवि हु नीहरिओ गिहाउ, पत्तो य तप्पासे ॥ तत्थेव तेण धरिओ महया जत्तेण, सिट्ठिणो लेहो । पट्टविउं जाणावइ बंधुसरूवंपि, इत्तो य ॥२६३॥ आगंतूणं इक्केण थविरसवरेण तत्थ सो सहसा । भणिओ मह पसिऊणं वरुण ! पयच्छेसु एगंत।।२६४॥ तेणवि तहत्ति विहियं कहियं तेणाविजह गुहामझे। चिट्ठइ गरुयसुरंगा उड्ढगमा माणुसपवेसा॥२६५॥ ता जाव दुग्गमज्झं तम्मि य धवलहरमज्झसिज्जाए । दुग्गाहिवई चिट्ठइ, तप्पासे नेमि जइ मझ॥२६६॥ अप्पेसि इमं दुग्गं, सोवि हु मन्नेवि तस्स तं वयणं । तेण समं चिय चलिओ मोत्तु लहु भायरं सिविरे ॥ संपत्तो धवलहरे तस्स य मज्झम्मि सबरराओवि । भज्जाए सह सुत्तो पयंसिओ थेरपुरिसेण ॥२६८॥
द्रव्यं क्षेत्र कालो भावश्च भवति कारणं गुरु । अशुभशुभकर्मभवने विशेषतः सोपक्रमकर्मणि ॥२५॥ इत्यादि श्रुत्वा सचिवसुताद् नृपो भवोद्विग्नः । तमेव राज्य स्थापयित्वा गृहीत्वा दीक्षां गतो मोक्षम् ।।२५६॥ इति कथयित्वा स श्रेष्ठी शिवभद्रो भणति नरपते ! एवम् । द्विविधायामापदि ततो यत्नो भवति कर्तव्यः ॥ तेन यथा मन्त्रिणा निजसुतस्य विहितस्तथाविधोपायः । तथा वयमपि तं कुर्मस्तवाज्ञया निजसुतस्य ॥२५॥ तलो राज्ञानुज्ञाते धृतः स निजगृहे यत्नेन । शेषाश्चत्वारस्तनया राजादेशे समादिष्टाः ॥२५९॥ ततो राज्ञा ते सर्वे निरूपिताश्चतुर्दिक्षु वलकलिताः । यथायोग्य शत्रूणां प्रसाधनार्थं च, इतश्च ॥२६॥ मलयाचले चलितः प्रथमश्चतुरङ्गिण्या सेनया । प्राप्तः क्रमेणावासितश्च दुर्गस्य तलपृष्ठे ॥२६॥ इतो महेन्द्रसिंहो वरुणस्नेहेन तरलितविवेकः । कथंकथमपि खलु निःसृतो गृहात् प्राप्तश्च तत्पार्श्वे ॥२६२॥ तत्रैव तेन धृतो महता यत्नेन, श्रेष्ठिने लेखम् । प्रस्थाप्य ज्ञापयति बन्धुस्वरूपमपि, इतश्च ॥२६३।। आगत्यै केन स्थविरशवरेण तत्र स सहसा । भणितो मम प्रसद्य वरुण ! प्रयच्छैकान्तम् ॥२६४॥ तेनापि तथेति विहितं कथितं तेनापि यथा गुहामध्ये । तिष्ठति गुरुसुरुङ्गोर्ध्वगमा मानुषप्रवेश्या ॥२६५॥ तावद् यावद् दुर्गमध्यं तस्मिंश्च धवलगृहमध्यशय्यायाम् । दुर्गाधिपतिस्तिष्ठति, तत्पाधै नयामि यदि मम ॥ अर्पयसीम दुर्ग, सोऽपि हि मत्वा तस्य तद् वचनम् । तेन सममेव चलितो मुक्त्वा लघुभ्रातरं शिबिरे ॥ संप्राप्तो धवलगृहे तस्य च मध्ये शबरराजोऽपि । भार्यया सह सुप्तः प्रदर्शितः स्थविरपुरुषेण ॥२६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216