Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 195
________________ ४६४ सुपामनाइ-बरिअम्मि--- जमचंदो जो तुरिओ तुरियं सो पेसिओ य राएण। सिंधुविसयाहिवइणो उवरिं चउरंगबलकलिओ॥ पत्तो य तमुद्देसं तत्तो चिंतेइ दिसिक्यं तइया । किरिमा गहियं न सुपरिमो सुगुरुमूलम्मि ॥३२७॥ अहह पमाओ जाओ नरिंदलच्छीए अहव उम्माओ । जे सुंगुरूणुवएसो पाहुट्ठो अहह मुट्टो हं ॥३२८॥ इय चिंतंतो तत्तो विनत्तो हेरिएहिं जह राया । संपइ फ्लाइउमणो संवहमाणो य चिट्टेइं ॥३२९॥ तो सिग्धं चिय तुम्भे जइ देह पयाणगं तओ तस्स । सत्संगपि हु लच्छिं गिण्हह अचिरेण चिरभुत्तं ।। तो तक्खणेण ढक्का दवाविया रयणिपढमपहरम्मि | चलिओ सारवलेणं गओ य वहिऊण बहुदेस । तेणवि आगच्छतो विनाओ तो पलाणिओ दूरं । तो तेणं सव्वंपि हु गहियं तस्संतियं दव्वं ॥३३२॥ मोत्तूण तत्थ सिन्नं संपत्तो नियपुरम्मि निवपासे । कयपडिवत्ती सव्वं साहित्ता नियगिह पत्तों ॥३३३॥ एवं कमेण चउरो पत्ता पिउपायबंदणनिमित्तं । पिउणावि तओ पुट्ठा कहेह नियनियमनिब्बहणं? ॥३३४॥ तेहिवि सव्वं कहियं सवित्यरं नियनियाण नियमाण । जो जस्स जत्थ जाओ उड्ढदिसाइकमाइओ ॥ अइयारो, तो सोउं सिट्ठी जपेड़ अइ ! निरु अजुत्तं । विहियं वच्छापच्छं सुतुच्छलच्छीइ कज्जेण ॥३३६॥ परिहरिया सिवलच्छी वरसुहकुच्छी पसन्नमुहलच्छी । रजसिरी उ अलच्छी जा गहिया विरइवाहाए । तालोयह दुचरियं गुरूण पासम्मि चरह पच्छित् । परिहरह रायसेवं जइ देवं मुणह सव्वन्तुं ॥३३॥ तो ते भोगहिसंगा रायसिरीसाहिलासिणो जाया। पभगति जणयसमुहं अविणयवयणाई सव्वेवि॥३३९॥ संप्राप्तश्च क्रमेण निजनृपपाधै समग्रमपि वृत्तम् । कथयित्वा नत्वा च जनकगृहे याति, ततश्च ॥३२५॥ यशश्चन्द्रो यस्तुर्यस्त्वरितं स प्रेषितश्च राज्ञा । सिन्धुविषयाधिपतरुपरि चतुरङ्गवलकलितः ॥३२६॥ . प्राप्तश्च तमुद्देशं ततश्चिन्तयति दिग्व्रतं तदा । किंपरिमाणं गृहीतं न स्मरामः सुगुरुमूले ॥३२७॥ अहह प्रमादो जातो नरेन्द्रलक्ष्म्या अथवोन्मादः । यत्सुगुरूणामुपदेशो विस्मृतोऽहह मुष्टोऽहम् ॥३२८॥ इति चिन्तयंन्ततो विज्ञप्तो हेरिकैर्यथा राजा । संपति पलापितुमनाः संवहमानश्च तिष्ठति ॥३२९॥ ततः शीघ्रमेव यूयं यदि दत्त प्रयाणकं ततस्तस्य । सप्ताङ्गामपि हि लक्ष्मी गृह्णीताचिरेण चिरभुक्ताम् ॥ ततस्तत्क्षणेन ढका दापिता रजनिप्रथमपहरे । चलितः सारवलेन गतश्चोढुवा बहुदेशम् ॥३३१॥ तेनाप्यागच्छन् विज्ञातस्ततः पलायितो दूरम् । ततस्तेन सर्वमपि खलु गृहीतं तत्संबन्धि द्रव्यम् ॥३३२॥ मुक्त्वा तत्र सैन्यं संप्राप्तो निजपुरे नृपपार्श्वे । कृतप्रतिपत्तिः सर्व कथयित्वा निजगृहं प्राप्तः ॥३३३॥ एवं क्रमेण चत्वारः प्राप्ताः पितृपादवन्दननिमित्तम् । पित्रापि ततः पृष्टाः कथयत निजनियमनिर्वहणम् ॥ तैरपि सर्व कथितं सविस्तरं निजनिजानां नियमानाम् । यो यस्य यत्र जात ऊर्वदिगाद्यतिक्रमादिकः ।। अतिचारः, ततः श्रुत्वा श्रेष्ठी जल्पति आयि ! निश्चितमयुक्तम् । विहितं वत्सापथ्यं सुतु लक्ष्म्याः कार्येण ।। परिहता शिवलक्ष्मीवरशुभकुक्षिः प्रसन्नमुखलक्ष्मीः । राज्यश्रीस्त्वलक्ष्मीर्या गृहीता विरतिबाधया ॥३३७॥ तस्मादालोचयत दुश्चरितं गुरूणां पार्वे चरत प्रायश्चित्तम् । परिहरत राजसेवा यादि देवं जानीत सर्वज्ञम्॥३३८॥ .१ग सुमरेवि न । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216