Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
४६२
सुपासनाह - चरिअम्मि
इ भणिऊणं दूओ विसज्जिओ सो गओ नियपुरम्मि | साहेइ निवस्स तहा जह भणियं दंडनाहेण ॥ तेवि पुट्ठो दूओ कित्तियमित्ता वणिस्स वलसंखा ? । तो तेणवि से कहियं तुह सिन्नाओ फुडं दुगुणा किंच |
सपेरमो य कमसंगओ य गुरुगयघडाए घडिओ य । सो गुणचंदो नरवर ! तम्हा तं रक्ख अप्पाणं ॥ निय सच्चाएणं दंडपयाणेण वावि छुट्टेसि । अन्नह न हवसि निव ! नत्थि संसओ इय सुणेउं सो ॥ भीओ संवहिऊणं वहिऊण अहन्निसं गओ दूरं । तं पणिहीओ नाउं गुणचंदो पिडिमणुलग्गो ॥ ३०२ ॥ पुरओ गच्छ या पिट्ठीए तस्स जाइ गुणचंदो। तो जाव जोयणसयं अहियं तो दिसिवयं सरिये ।। मुइ दस जोयणाई अहियाई समागओ तओ भणइ । सच्चं जाओ दिसिवयकलंक दंडाहिवो इन्हि ।। जं मह उब्भासेवि भगो एत्ति हरिसिओ अहयं । नियनियमभंगदंडेण दंडिओ इइ + मे नायं ॥ ratna नियमभंगो जणे अइदारुणं महादुक्खं । जह विसलवोवि मारइ उवभुत्तो पाणिणं नियम || तान खमं मह गंतुं पयपि इत्तो, तंओ य तन्नयरे । मुत्तूर्ण अहिगारिं वलिओ सो नियपुराहुत्तं ॥ पत्तोय विभूईए गुलचंदो पणमिया नरिदाई । सव्र्व्वपि जहावित्तं निवेइयं राइणो तेण || ३०८ || तइओ सुंदरनामा बुद्धीए बंधुरोत्ति पट्टविओ । उत्तरदिसाए सिरिसमरवीरपासम्मि सो जम्हा || ३०९ | चैडो न दंडसज्झो उद्दंडपथंड पबलबलकलिओ | आईनीईगज्झो न जुज्झसज्झो इमो होइ ॥ ३१० ॥
यदि पुनः कथितदिनेभ्यः समधिकदिवसमपि स विलम्बयिष्यति । तदा त्वरितं गत्वोपविष्टमेव ग्रहीष्यामि ॥ इति भणित्वादूतो विसर्जितः स गतो निजपुरे । कथयति नृपाय तथा यथा भणितं दण्डनाथेन || २९८ ॥
नापि पृष्टो दूतः कियन्मात्रा वणिजो बलसंख्या ? । ततस्तेनापि तस्य कथितं तव सैन्यात्स्फुटं द्विगुणा ॥ सपराक्रमश्च क्रमसंगतश्च गुरुगजघटया घटितश्च । स गुणचन्द्रो नरवर ! तस्मात्त्वं रक्षात्मानम् ॥ ३००॥ निजदेशत्यागेन दण्डप्रदानेन वापि छुट्यसे । अन्यथा न भवसि नृप ! नास्ति संशय इति श्रुत्वा सः ॥ भीतः समूद्रा ऊढाऽहर्निशं गतो दूरम् । तत् प्रणिर्ज्ञात्वा गुणचन्द्रः पृष्ठमनुलग्नः ॥ ३०२ ॥ पुरतो गच्छति राजा पृष्ठे तस्य याति गुणचन्द्रः । ततो यावद्येोजनशतमधिकं ततो दिग्वतं स्मृतम् ॥ ३०३ ॥ जानाति दश योजनान्यधिकानि समागतस्ततो भणति । सत्यं जातो दिग्व्रतकलङ्कदण्डाधिप इदानीम् ॥ यन्ममोद्भासेनापि भग्न एष इति हषितोऽहकम्। निजनियमभङ्गदण्डेन दण्डित इति न मया ज्ञातम् ॥ २०५ ॥ स्तोकोऽपि नियमभङ्गो जनयत्यतिदारुणं महादुःखम् । यथा विषलवोऽपि मारयत्युपभुक्तः प्राणिनं नियमात् ॥ तस्मान्न क्षमं मम गन्तुं पदमपीतः, ततश्च तन्नगरे | मुक्त्वाधिकारिणं वलितः स निजपुराभिमुखम् ॥३०७॥ प्राप्तश्च विभूत्या गुणचन्द्रः प्रणता नरेन्द्रादयः । सर्वमपि यथावृत्तं निवेदितं राज्ञे तेन ॥ २०८ ॥ तृतीयः सुन्दरनामा बुद्ध्या बन्धुर इति प्रस्थापितः । उत्तरदिशि श्रीसमरवीरपार्श्वे स यस्मात् ॥ ३०९॥ चण्डो न दण्डसाध्य उद्दण्डप्रचण्डप्रबलबल कलितः । आदिनीतिग्राह्यो न युद्धसाध्योऽयं भवति ॥ ३१० ॥
१ ग. परिक्क' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216