Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
४६०
सुपासनाह चरिअम्मि-
तो वरुणनिउत्तेहि पुरिसेहि बंधिऊण सकलत्तो । नियडेहिं निगडिऊणं समप्पिओ दंडनाहस्त || २६९ || तेविनियहुपासम्म पेरिओ तलवरस्स अप्पेउं । दाऊणं संवलयं तह सत्तंगंपि तल्लच्छि || २७० ।। नरवइवायणत्थं, समपिडं तह जिणिदपडिमाओ । फालिहरयणमयाओ पिउणोवि हु पूयणनिमित्तं ॥ थेरसुयं तब्भणिएण ठावए दुग्गनायगपयम्मि । वरुणो दुग्गम्मि तहा नियपहुआणं च दावे || २७२ || इत्तो मदिसीहस्स साहियं दुग्गगिरिसमीवम्मि | केणवि सवरनरेणं विवरं तेह कप्पमप्पेडं || २७३ || तो परिवारं वंचित्रिकरे करेऊण कप्पटिप्पणयं । तम्भणियविहाणेणं पविसरतो विवरमज्झम्मि || २७४ || ताजा तरी भवणं पासेइ तीएलंकरिये । पढमगुणठाणठियाए तीए सो पभणिओ दर्द्ध || २७५ || वरम में नाह! जेण वंतरपणंगणा अहह्यं । सो भइ दुविहतिहिं देवीण रयम्मि मह नियमो || तो कुद्धा सा पणभइ किमिहागमणम्मि कारणं कहसु । जह न समं उवभुंजसि, भणइ सो को उगेणेव || २७७|| पत्तो तातं दंससु किंचिवि मह कोउयंति, सा भगइ । मह रमणाउ किमन्नं जं तं पत्थेसि रे मूढ ! १ ॥ २७८ ॥ जइ न ममं रमसि तुमं संपयनविता मरेसि रे नृणं । सो भणइ हवउ सरणंपि नियमनिरयस्स पसयच्छि ! ॥ परं मह साहस समभूमिभागओ किच्चिरं तुहावासो । तीए भणियं बहुजोयणाई, तो भणइ सो एवं ||२८० ॥ जइ एवं ता मज्झं अहोदिसं जोयणम्मि गंतव्वे । अहियगमयेण जाओ दिसिव्वए दुइअइयारो || २८१ ॥ इस साविया पहिपहारेण हणिहिही जाव । ता अंतरम्मि पडिओ सम्मदिट्ठी सुरो कवि || २८२ ॥
ततो वरुणनियुक्तैः पुरुषैर्बद्ध्वा सकलत्रः । निगडेर्निगडयित्वा समर्पितो दण्डनाथाय || २६९ || तेनापि निजप्रभुपार्श्वे प्रेषितः पुररक्षायापयित्वा । दत्त्वा शम्बलं तथा सप्ताङ्गामपि तल्लक्ष्मीम् ॥२७०॥ नरपत्युपायनार्थं, समर्प्य तथा जिनेन्द्रप्रतिमाः । स्फटिकरत्नमयीः पितुरपि हि पूजननिमित्तम् ॥२७१॥ स्थविरसुतं तद्भणितेन स्थापयति दुर्गनायकपदे । वरुणो दुर्गे तथा निजप्रभ्वाज्ञां च दापयति ॥ २७२ ॥ इतो महेन्द्रसिंहस्य कथितं दुर्गगिरिसमीपे । केनापि शबरनरेण विवरं तथा कल्पमर्पयित्वा ॥ २७३॥ ततः परिवारं वञ्चयित्वा करे कृत्वा कल्पटिप्पनकम् । तद्भणितविधानेन प्रविशति ततो विवरमध्ये ||२७४ || तावद् यावद् व्यन्तर्या भवनं पश्यति तयाऽलंकृतम् । प्रथमगुणस्थानस्थितया तया स प्रभणितो दृष्ट्वा ॥ २७५ ॥ उपविश रमय मां नाथ ! येन व्यन्तरपणाङ्गनाऽहम् । स भणति द्विविधत्रिविधं देवीनां रते मम नियमः || २७६॥ ततः क्रुद्धा सा प्रभणति किमिहागमने कारणं कथय । यदि न मामुपभुङ्गे भणति स कौतुकेनैव ॥ २७७॥ प्राप्तस्तस्मात् त्वं दर्शय किञ्चिदपि मम कौतुकमिति सा भणति । मम रमणात्किमन्यद्यत्त्वं प्रार्थयसे रे मूढ ! || यदि न मां रमयसि त्वं सांप्रतमपि तदा म्रियसे रे नूनम् । स भणति भवतु मरणमपि नियमनिरतस्य मृगाक्षि ! | परं मम कथय समभूमिभागात् कियद्दूरं तवावासः । तया भणितं बहुयोजनानि, ततो भणति स एवम् । यद्येवं तदा ममाधोदिशि योजने गन्तव्ये । अधिकगमनेन जातो दिग्वते द्वितीयातिचारः ॥ २८१॥ इति श्रुत्वा सा कुपिता पाष्णिप्रहारेण हनिष्यति यावत् । तावदन्तरे पतितः सम्यग्दृष्टिः सुरः कोऽपि ॥
1
१. तं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216