Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 197
________________ ४६६ सुपासनाह-चरिअम्मितत्तो सो तब्बंधू मेहरहो मुणिवि तस्स वुत्तंतं । संपत्तो तन्नयरे कवड्डियाएवि रहिओ सो ॥३५४॥ संझाए मणोरहसिटिमंदिरे दारवालियनरेण । खलिओ खलोव्व पुरओ तत्तो सो साहए तस्स ॥३५५॥ मेहरहो नामेणं जेट्ठो बंधू य सिट्ठिणो अहयं । वाणारसीउ पत्तो ता कहसु तुम इमं तस्स ॥३५६॥ तक्कहिएण सिट्ठी ससंभमं संमुहो समणुपत्तो । तेणवि नमिउ आलिंगिओ य गुरुगोरवेण तओ ॥३५७॥ नीओ गिहम्मि विहिया सयला तक्कालउचियपडिवत्ती । पचूसे जिणभवणे नीओ कयफारसिंगारो ।। अट्टप्पयारपूयं कारविओ विहिपुरस्सरं तत्तो । आहूओ य नरिंदो मेहरहो दंसिओ तस्स ॥३५९॥ कहिओ नियसंबंधो तप्पियराइंपि राइणा तत्थ । हक्कारियाई सम्मं करिति धम्मं जिणपणीयं ॥३६०॥ तो जह मणोरहेणं दिसिव्वयं पालियं निरइयारं । तह अन्नणवि एवं पालेयव्वं पयत्तेण ॥३६१॥ सव्वजगज्जीवहिंय अप्पहियं सो करेइ जो अहियं । वज्जेइ दिसाजत्तं पयत्तओ सुत्तजुत्तीओ ॥३६२॥ अइयारपंकमुक्को दिसिव्वयं जो धरेइ धीरप्पा । पसरियदसदिसिकित्ती सो पावइ परमसंपत्ती ॥३६३।। ॥ इति पञ्चातिचारदृष्टान्तयुक्तं दिग्वते मनोरथकथानकं समाप्तम् ॥ 'सापेक्षत्वमन्त्ययोरेवातिचारयोर्योज्यं न त्वाद्यानाम् श्राद्यास्त्वनाभोगातिक्रमादिभिरेव भवन्ति, अन्यथा प्रवृत्तौ भङ्ग एव' इति केचित् । ततः स तद्वन्धुर्मंघरथो ज्ञात्वा तस्य वृत्तान्तम् । संप्राप्तस्तन्नगरे कपर्दिकया विरहितः सः ॥३५४॥ सन्ध्यायां मनोरथश्रेष्ठिमन्दिरे द्वारपालकनरेण । स्खलितः खल इव पुरतस्ततः स कथयति तस्य ॥३५॥. मेघरथो नाम्ना ज्येष्ठो वन्धुश्च श्रेष्ठिनोऽहम् । वाराणसीतः प्राप्तस्तस्मात्कथय त्वमिदं तस्मै ॥३५६॥ तत्कथितेन श्रेष्ठी ससंभ्रमं संमुखः समनुप्राप्तः । तेनापि नत्वाऽऽलिङ्गितश्च गुरुगौरवेण ततः ॥३५७॥ नीतो गृहे विहिता सकला तत्कालोचितप्रतिपत्तिः । प्रत्यूषे जिनभवने नीतः कृतस्फारशृङ्गारः ॥३५८।। अष्टप्रकारपूजां कारितो विधिपुरस्सरं ततः । आहूतश्च नरेन्द्रो मेघरथो दर्शितस्तस्मै ॥३५९।। कथितो निजसंबन्धस्तत्पितरावपि राज्ञा तत्र । हक्कारितौ सम्यक्कुरुतो धर्म जिनप्रणीतम् ॥३६०॥ ततो यथा मनोरथेन दिग्वतं पालितं निरतिचारम् । तथाऽन्येनाप्येवं पालयितव्यं प्रयत्नेन ॥३६१।। सर्वजगज्जीवहितमात्महितं स करोति योऽधिकाम् । वर्जयति दिग्यात्रां प्रयत्नतः सूत्रयुक्तितः ॥३६२॥ अतिचारपङ्कमुक्तो दिग्व्रतं यो धरति धीरात्मा । प्रसृतदशदिक्कीर्तिः स प्राप्नोति परमसंपत्तीः ॥३६३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216