Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
४५८
सुपासनाह-चरिअम्मिसचिवेण समालिंगिवि कहिय सत्यपि पुननिदिष्टुं । नेमित्तिपस्स वयणं तत्तो घर उरि सो नी॥ मज्जणवाई काराविरुण सचिवेण अप्पणा सद्धिं । सो नीओ निवासे तं नमिउ दोवि उबविट्ठा ॥२४२॥ तो पुट्ठो नरवइणा मंती, सो भगइ एस मह पुत्तो । तो भणइ नियो न कयावि निसुणिओ तुज्झ सुयजम्मो ॥ तो मंती कहइ निवस्स सवणमूलम्मि निहुयसदेण । नेमित्तियस्स भणियं तह य उवायं च जहविहियं ॥ जावेवं सो साहइ ताव य सो बालहारनरसहिओ। मंतिसुयस्सवि पुत्तो जणयं दण नेहेण ॥२४५॥ ताओ ताउत्ति पयंपिरो य आलिंगिऊण निरु गाढं । तस्संकम्मि निविटो दिवो सनिवण लोएण ॥२४६॥ तो तक्खणेण सुद्धो मंती जा किंचि जंपिही तत्थ । ता भूवइणा भणिओ किं तं सो वीरवरपुरिसो? ॥ एवंति तेण भणिए आहूओ नरवरेण नियपासे । आलिंगिऊण संभासिउं च उववेसिओ सविहे ॥२४८॥ तो पंचंगपसायं दाऊणं तह य तुरयकरिकोस । उक्कोसं गुरुदेसं आवासं सयलरिउवासं ॥२४९॥ अह अन्नया य पुट्टो रन्ना मंतिस्स नंदणो एवं । कि भो! कुलुग्गएणवि अणजकज्ज कयं तुमए ? ॥ नेभित्तियस्स वयणं कहियं सम्बंपि तेण जह निसुयं । जणयाओ, तो राया भणइ सन्चो स नेमित्ती ॥ तेण भणियं नरेसर ! सच्चाई मज्झ एत्थ कम्माई । कम्पक्सगेण जम्हा देव ! मएणुटियं एयं ॥२५२॥ सुहमसुहं नक्खत्तरासीदिवसाई कम्मसंजणियं । जाएइ जम्मममए समएवि जओ इमं भणियं ॥२५३॥ सयो पुवकयाणं कम्माणं पावए फलविवाये । गहनक्खत्ताई पुणो निमित्तमित्तं चिय हवंति ॥२५॥
दृष्टा निजजननी पृष्टा क एषः, तया तस्य कथितम् । तव पिता, तस्मादेतं प्रणम तेनापि तथा विहितम् ।। सचिवेन समालिङ्गय कथितं सर्वमपि पूर्वनिर्दिष्टम् । नैमित्तिकस्य वचनं ततो गृहोपरि. स नीतः ॥२४१॥ मज्जनादि कारयित्वा सचिवनात्मना साधम् । स नीतो नृपपार्थे तं नत्वा द्वावप्युपविष्टौ ॥२४२।। ततः पृष्टो नरपतिना मन्त्री, स भणत्येष मम पुत्रः । ततो भणति नृपो न कदापि श्रुतं तव सुतजन्म ॥२४३॥ ततो मन्त्री कथयति नृपस्य श्रवणमूले निभृतशब्देन । नैमित्तिकस्य भणितं तथा चोपायं च यथाविहितम् ।। यावदेवं स कथयति तावच्च स बालधारनरसहितः । मन्त्रिसुतस्यापि पुत्रो जनकं दृष्टा स्नेहेन ॥२४५॥ तातस्तात इति प्रजल्पिता चालिङ्ग्य निश्चितं गाढम् । तस्याङ्के निविष्टो दृष्टः सनृपेण लोकेन ॥२४६॥ ततस्तत्क्षणेन क्षुब्धो मन्त्री यावत्किञ्चिदपि जल्पिष्यति तत्र । तावद् भूपतिना भणितः किं त्वं स वीरवरपुरुषः । एवमिति तेन भणित आहूतो नरवरेण निजपाचे । आलिङ्ग्य संभाष्य चोपवेशितः सविधे ।।२४८॥ ततः पञ्चाङ्गप्रसादं दत्वा तथा च तुरगकरिकोशम् । उत्कृष्टं गुरुदेशमावासं सफलतुवासम् ॥२४९॥ अथान्यदा च पृष्टो राज्ञा मन्त्रिणा नन्दन एवम् । किं भोः ! कुलोद्गतेनाप्यनार्यकार्य कृतं त्वया ? ॥२५॥ नैमित्तिकस्य वचनं कथितं सर्वमपि तेन यथा श्रुतम् । जनकात, ततो राजा भणति सत्यः स नैमित्तिकः ॥ तेन भणितं नरेश्वर ! सत्यानि ममात्र कर्माणि । कर्मवशगेन यस्माद् देव ! मयानुष्ठितमेतत् ॥२२॥ शुभमशुभं नक्षत्रराशिदिवसादि कर्मसंजनितम् । जायते जन्मसमये समयेऽपि यत इदं मणितम् ॥२५३॥ सर्वः पूर्वकृतानां कर्मणां प्राप्नोति फलविषाकम् । ग्रह नक्षत्रादयः पुनर्निमित्तमात्रमेव भवन्ति ।।२५४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216