Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 187
________________ ४५६ सुपासनाह-चरिअम्मिइय निच्छयं विहेउं तइए पहरम्मि नियगिहं पत्तो । मंती भोयणकज्जे पढमं चिय पुत्तपासम्मि ॥२१२॥ पवए तज्जणणि भोयणकज्जेण तेण सा पुट्ठा । अम्मो ! किमज्ज कज्जं जं लग्गा एत्तिया वारा १ ॥ तीएवि तस्स कहिओ पुब्बुत्तो दप्पणाइवुत्तो । ता जा तल्लंभत्थं कओ उवाओ गिहाईओ ॥२१४॥ तुह पिउणा, तो सोवि हु इत्तियवेलाए आगओ गेहे । तयणुपया संपत्ता तो लग्गा इत्तिया वारा ॥ इय सोऊणं काउं च भोयणं सो विसज्जए जणणिं । अह चउहट्टयमज्झे रन्ना विहियम्मि धवलहरे ॥ वासवदत्ताए तहिं ठियाए रयणीइ सोवि संपत्तो । अदिस्सो गहिऊणं तं निवखग्गं, तओ तीए ॥२१७॥ 'को सि तुम' सो पुट्ठो कहेइ को इत्तियाए रयणीए । कुव्वइ परगिहगमणं, तो नाओ तीइ सो एसो ॥ मुट्ठो जेण नरिंदो, इंदो किं एस अहव खयरिंदो । स्वेण कामदेवो देवो वा दाणवो वावि ॥२१९॥ अह होउ जो व सो वा परिणेयव्वो मए इमो नियमा । इयचितिवि तस्स कराओ तीए गहिऊण करवालं॥ भणिओ परिणम इहि ममं महाभाग ! निययभागेहिं । पत्तं, तो सो जंपइ कह तं अन्नायकलभवणं ॥ मं परिणसि, सा पभणइ सव्वं च्चिय साहिंय तुह गुणेहिं । किंतु निवदप्पणाइवि समप्पियव्यं तए मज्झ॥ इय भणिउं उबूढो तीए संखेवओ खणं तत्थ । ठाउं सगिहे पत्तो पइरयणिं जाइ तप्पासे ॥२२३॥ सव्वंपि समप्पइ दप्पणाई.सावि हु निवस्त पेसेइ । तहवि न मुंचइ रोस राया चुन्नेग जं जणियं ।। भणिओ सचिवो रन्ना वासवदत्तं भणेसु गंतूणं । केगावि उवाएणं जेण समप्पेइतं मज्झ ॥२२५॥ यः कोऽपि दर्पणादीनर्पयति तव प्रणयिन्या बुद्धया । तल्लग्नं सुमुहूर्तः सुप्रशस्तं तद् दिनमेव ॥२११।। इति निश्चयं विधाय तृतीये प्रहरे निजगृहं प्राप्तः । मन्त्री भोजनकार्ये प्रथममेव पुत्रपार्श्वे ॥२१२॥ प्रस्थापयति तज्जननी भोजनकार्येण तेन सा पृष्टा । अम्ब ! किमद्य कार्य यल्लग्न एतावान् वारः ॥२१३॥ तयापि तस्मै कथितः पूर्वोक्तो दर्पणादिवृत्तान्तः । तावद्यावत्तल्लाभार्थ कृत उपायो गृहादिकः ॥२१४॥ तव पित्रा, ततः सोऽपि खल्वियद्वेलायामागतो गेहे । तदनुमता संप्राप्ता ततो लग्न एतावान् वारः ॥२१॥ इति श्रुत्वा कृत्वा च भोजनं स विसृजति जननीम् । अथ चतुर्हट्टमध्ये राज्ञा विहिते धवलगृहे ।।२१६॥ वासवदत्तायां तत्र स्थितायां रजन्यां सोऽपि संप्राप्तः । अदृश्यो गृहीत्वा तं नृपखड्ग, ततस्तया ॥२१७॥ 'कोऽसि त्वं स पृष्टः कथयति क इयत्यां रजन्याम् । करोति परगृहगमन, ततो ज्ञातस्तया स एषः ॥२१८॥ मुष्टो येन नरेन्द्रः, इन्द्रः किमेषोऽथवा खचरेन्द्रः । रूपेण कामदेवो देवो वा दानवो वापि ॥२१९॥ अथ भवतु यो वा स वा परिणतव्यो मयायं नियमात् । इति चिन्तयित्वा तस्य करात्तया गृहीत्वा करवालम् ॥ भणितः परिणयेदानी मां महाभाग ! निजभाग्यैः । प्राप्तां, ततः स जल्पति कथं त्वमज्ञातकुलभवनम् ॥ मां परिणयसि, सा प्रभणति सर्वमेव कथितं तव गुणैः । किन्तु नृपर्दपणाद्यपि समर्पयितव्यं त्वया मम ।। इति भणित्वादन्यूढस्तया संक्षेपतः क्षणं तत्र । स्थित्वा स्वगृहे प्राप्तः प्रतिरजनि याति तत्पार्थे ।।२२३॥ सर्वमपि समर्पयति दपणादि सापि खलु नृपाय प्रेषयति । तथापि न मुञ्चति रोष राजा चूर्णेन यो जनितः ॥ भणितः सचिवो राज्ञा वासवदत्ता भण गत्वा । केनाप्युपायेन येन समर्पयति तं मम ॥२२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216