Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 185
________________ *** सुपासनाह चरिअम्मि तो पण मा पुच्छ वच्छे ! तुच्छाउ जेण इत्थीओ। अइरहसंपि कहिये पयडीकुव्वंति सहसेव ॥ तो ती सवपुव्वं सव्वंपि हु पुच्छिऊण विन्नाए । निश्घराज सुरंगा खणाविया जांव भूमिहरं ॥ १८४ ॥ गंग सुरंगाए दिट्ठो सो सचिवसंतिओ पुत्तो | तेणवि सा तो पुट्ठा का सि तुमं आगया किमिह । ॥ सा भइ सिट्टितणया हमागया तुज्झ दंसणनिमित्तं । कत्थ वससित्ति भगिए तेणं, सा कहइ तस्स पुरो ॥ इत्थेव नरमज्झे घरेदेउलकूवाविरमणिज्जं । तुहारपच्चासने मह पिउणो वरघरमत्थि ||१८|| पुट्ठा पुणविणं घरपुरमाईणि किसरुवाणि । जे किल चंदाइच्चा नाममालाएं मे पढिया ।। १८८ ।। तेसिपि किं सरूवं भणियं तो तीइ कुंमर ! मइ सद्धि । आगच्छ जेण सव्वं पच्चकखं तुज्झ पयडेमि ।। १८९ ॥ तो ती मग्गलग्गो नीहरिओ सो पुरस्स मज्झमि । जंजं पिच्छइ तं तं पुच्छर तो तीए पास मि ॥ १९० ॥ पुणरवि तीए नीओ सहाणे पभणिया य सा एवं । निच्चपि दंसियव्वं एएण कमेण मह सव्वं ॥ १९९॥ तो पुत्रपओगेणं पइदियहं दंसए नयरमज्झे । गहताराई सव्वं तो भणियं राउले नेसु ॥ १९२॥ दूरट्टियाए तीए तंपि हु से दंसिये, इय कमेण । पायं सव्वोवि हु तस्स दंसिओ क्त्थुनिउरो ।।१९३।। भणियं नाहं एतो तुज्झ सयासम्पि आगमिस्सामि । जड़ कहवि हु तुज्झ पिया विश्राणई तो य मह पिउणो ॥ कुण अणत्थं किंपि हु, तुज्झवि किं हिंडिएण बहुएण । नैमित्तियस्स वयपि साहिउँ सा गया, तहवि ।। पइरणी भमंतस्स तस्स केणवि तिदंडिणा सद्धिं । जाओ अईव नेहो, अदेसीकारिणी विज्जा ।। १९६ ॥ ततः प्रभणति मा पृच्छ वत्ले ! तुच्छा येन स्त्रियः । अतिरहस्यमपि हि कथितं प्रकटीकुवन्ति सहसैव ॥ ततस्तया शपथपूर्वं सर्वमपि पृष्ट्वा विज्ञाते । निजगृहात् सुरुङ्गा खानिता यावद् भूमिगृहम् ॥ १८४॥ गत्वा सुरुङ्गया दृष्टः स सचिवसत्कः पुत्रः । तेनापि सा ततः पृष्टा काऽसि त्वमागता किमिह ? ॥ १८५ ॥ सा भणति श्रेष्ठितनयाऽहमागता तव दर्शननिमित्तम् । कुत्र वससीति भणिते तेन सा कथयति तस्य पुरः ॥ अत्रैव नगरमध्ये गृहदेवकुलकूप वापीरमणीयं । त्वद्गृहप्रत्यासन्ने मम पितुः प्रवरगृहमस्ति ॥ १८७॥ पृष्टा पुनरपि तेन गृहपुरादीनि किंस्वरूपाणि ? | यौ किल चन्द्रादित्यौ नाममालायां मया पष्ठितौ ॥ १८८ ॥ तयोरपि किं स्वरूपं, भणितं ततस्तया कुमार ! मया सार्धम् । आगच्छ येन सर्वे प्रत्यक्षं तव प्रकटयामि ॥ ततस्तया मार्गलग्नो निःसृतः स पुरस्य मध्ये । यद्यत् पश्यति तत्तत्पृच्छति ततस्तस्याः पार्श्वे ॥ १९०॥ पुनरपि तया नीतः स्वस्थाने प्रभणिता च सैवम् । नित्यमपि दर्शयितव्यमेतेन क्रमेण मम सर्वम् ॥१९१॥ ततः पूर्वप्रयोगेण प्रतिदिवसं दर्शयति नगरमध्ये | ग्रहतारादि सर्वं ततो भणितं राजकुले नय ॥ १९२॥ दूरस्थितया तया तदपि हि तस्य दर्शितम्, इति क्रमेण । प्रायः सर्वोऽपि खलु तस्य दर्शितो वस्तुनिकुरम्बः ॥ भणितं नाहमितस्तव सकाश आगमिष्यामि । यदि कथमपि हि तव पिता विजानीयात्ततश्च मम पितुः ॥ कुर्यादनर्थं कमपि खलु तवापि किं हिण्डितेन बहुना । नैमित्तिकस्य वचनमपि कथयित्वा सा गता तथापि || प्रतिरजनि भ्रमतस्तस्य केनापि त्रिदण्डिना सार्धम् । जातोऽतीव स्नेहः, अदृश्यकारिणी विद्या ॥ १९६ ॥ १ क. ख. 'रपुरदेउला । २ क ख भाय ! | Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216