Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 184
________________ मोरहकहा । ४५३ किचाउर किओ जो पुरिसो सो होइ वरिससयआऊ । इय लोयपवाओवि हु सुव्वइ इय कहाणगं एत्थं । तथाहि ; 1 आसपुरा सुपसिद्ध पोयणपुरसामिओ मियंकमुहो । नीइघडो तस्सचिवो भज्जा से रोहिणी नाम ।। अह तीइ गब्भसंभवतइए मासम्मि पुच्छिओ तेण । नेमित्तिओ जहेमा पसवइ सुयमहव दुहियं वा ? ।। १७२ ॥ तेणवि भणियं पुत्तं परमिह वरिमाई वीस जा जत्तो । कायव्वो से इहरा कुलक्खयं निच्छयं काही ।। जं जारिसम्मि लग्गे पसिणो जम्मोवि तम्पि से होही । तावरिं पुण कमसो कुलवुट्ठि सोवि काहित्ति ।। भूमिहरयम्पितम्हा पसवोवि इमीइ तह विहेयव्वो । जह नवि जाणइ कोवि हु सुयजम्मो गन्भभावोवि || तो सचिवो भूमिहरे तप्पभिई चिय धरेइ रोहिणियं । कालेन सावि पसवइ पुत्तं तत्यद्विया चैव ॥ १७६ ॥ तम्भइणीए सव्वं सूइकम्मं कयं तओ सावि । पट्टविया परदेसे माया पुण कुणइ निच्चपि || १७७ || निययस्मू, तो इय जाव गयाई पंच वरिसाई । तत्तो य तं समप्पइ लेहायरियस्स पढणत्थं ॥ १७८ ॥ लक्खणसाहित्तपमाणमाइयं दसहिं बच्छरेहिंपि । तेणवि पढाविओ सो गच्छेई तहवि तप्पासे ॥ १७९ ॥ मंतिहिस्सासने अह निवसइ बालपंडिया एका । तीए तस्सुज्झाओ पुट्ठो भो ! कत्थ तं जासि १ ॥ निच्चपि सयणभोयणसमएच्चिय दीससे तओ तेण । कहियं पओयणेणं गच्छामि कयावि कत्थवि य ॥ तो ती सो पुट्ठो मंतिगिहे निच्चमेव पविसंतं । नीहरमाणं च तुमं पिच्छामी केण कज्जेण ? || १८२|| तस्मादविकल्पं यत्नः कर्तत्र्य आपदि द्विविधायाम् । सोपक्रमाया विगम इतरस्यां निश्चितं मरणम् ॥१६९॥ किञ्चायूरक्षितो यः पुरुषः स भवति वर्षशतायुष्कः । इति लोकप्रवादोऽपि हि श्रूयत इति कथानकमत्र || आसीत्पुरा सुप्रसिद्धः पोतनपुरस्वामी मृगाङ्कमुखः । नीतिघटस्तत्सचिवो भार्या तस्य रोहिणी नाम ॥ अथ तस्या गर्भसंभवतृतीये मासे पृष्टस्तेन । नैमित्तिको यथैषा प्रसोष्यते सुतमथवा दुहितरं वा ? ॥ १७२ ॥ तेनापि भणितं पुत्रं परमिह वर्षाणि विंशतिं यावद्यत्नः । कर्तव्यस्तस्येतरथा कुलक्षयं निश्चयं करिष्यति ॥ यद् यादृशे लग्ने प्रश्नो जन्मापि तस्मिंस्तस्य भविष्यति । तेषामुपरि पुनः क्रमशः कुलवृद्धिं सोऽपि करिष्यतीति ॥ भूमिगृहे तस्मात्प्रसवोऽप्यस्यास्तथा विधातव्यः । यथा नैव जानाति कोऽपि हि सुतजन्म गर्भभावमपि ॥ ततः सचिवो भूमिगृहे तत्प्रभृत्येव धरति रोहिणीम् । कालेन सापि प्रसूते पुत्रं तत्र स्थितैव ॥ १७६ ॥ तद्भगिन्या सर्वं सूतिकर्म कृतं ततः सापि । प्रस्थापिता परदेशे माता पुनः करोति नित्यमपि ॥ १७७॥ निजसुतशुश्रूषां, तत इति यावद्गतानि पञ्च वर्षाणि । ततश्च तं समर्पयति लेखाचार्याय पठनार्थम् ॥१७८॥ लक्षणसाहित्यप्रमाणादिकं दशभिर्वत्सरैरपि । तेनापि पाठितः स गच्छति तथापि तत्पार्श्वे ॥ १७९॥ मन्त्रिगृहस्यासन्नेऽथ निवसति बालपण्डितैका । तथा तस्योपाध्यायः पृष्टो भोः ! कुत्र त्वं यासि ? ॥ १८० ॥ नित्यमपि शयनभोजनसमय एव दृश्यसे, ततस्तेन । कथितं प्रयोजनेन गच्छामि कदापि कुत्रापि च ॥ daस्ता स पृष्टो मन्त्रिगृहे नित्यमेव प्रविशन्तम् । निस्सरन्तं च त्वां पश्यामि केन कार्येण ? ॥ १८२॥ १. ग. तस्स सरिसो तओ आओ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216