Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
मणोरहकहा।
जह मारेमि सयं चिय तो मच्चो भाइ नाह ! कह मच्चू । तस्स हविज्ज जहा सो दुहियादइओ, निवो भ्रूणइ || जवि हु एवं चि तहवि हु रोसो नियत्तए नो मे । तो भणियं सचिवेणं हरिसहाणेवि न हु रोसो।। कायन्वो बुद्धिमा जेहि तेणेण अप्पियं मोसं । परिणीया तुह दुहिया पाणन्भहिया विसेसेण ॥ २२८ ॥ अज्जवि स तु उचिओ बहुपसायरस, ता पसीऊण । आणाविज्जउ संपइ पहु ! नियपायाण पासम्म || इच्चा सुतीहि निवस्स उत्तारिऊण तं रोस । वासवदत्ता एवं भणाविया नियपई इत्थ || २३० ॥ आसु मज्झ समीवे जेण पसायं करेमि से गरुयं । तीइवि कहिये पइणो निववयणं, सोवि पडिभाई ॥ पंचवरिमाणमुवरिंकायच्वं देवदंसणं सुयणु ! | तीइवि भूवइणो पुण कहावियं तस्स पडिवयणं ॥ २३२ ॥ इय काले बच्चते जाओ पुत्तो निवस्स तणयाए । तो सो अदिस्तमाणो लोएणं एइ जह तहवि || २३३॥ खिल्लाविवि नियतणयं जाइ सिंहं ताव जाव पण वरिसा । जाया सुयस्स पच्छा भणिया सा गच्छ पिउपासे || अहम पडो होहिम्हि सत्तदिणंते न इत्य संदेहो । तीइ तइच्चिय विहियं नियपुत्तो दंसिओ रन्नो ||
वितं दणं ख्वाइगुणोवलक्खणोवेयं । नियअंके काऊणं पुणो पुणो चुवि भणिओ || २३६ || त दिट्ठे दोच्चि तुज्झ पिया तहवि मह मणो वच्छ ! । तदंसणंपि वंछ छणससिर्विवं चकोरुव्व ॥ इय पइदिपि पयओ संभासइलंकरेइ चुंबेड़ । नियअकसंठियं सो घरेइ गुरु ने हनिभरओ || २३८ || अह गच्छ सुपपासे समुहुत्ते भज्जसंगओ मंती । पडिपुल्ले वीसइमे वरिसे, तणएण दट्टणं नियजणणी पुट्ठा को एस, तीइ से कहियं । तुज्झ पिया, ता एयं पणमसु तेणावि तह विहियं ॥
सहसा ।। २३९ ॥
यथा मारयामि स्वयमेव ततोऽमात्यो भणति नाथ ! कथं मृत्युः । तस्य भवेद्यथा स दुहितृदयितः, नृपो भणति ॥ यद्यपि खल्वेवं तिष्ठति तथापि हि रोषो निवर्तते नो मे । ततो भणितं सचिवेन हर्षस्थानेऽपि न हि रोषः ॥ कर्तव्यो बुद्धिमता येनेह स्तेनेनार्पितो मोषः । परिणीता तव दुहिता प्राणाभ्यधिका विशेषेण ॥ २२८ ॥ अद्यापि स तवोचितो बहुप्रसादस्य, तस्मात्प्रसय । आनाय्यतां संप्रति प्रभो ! निजपादयोः पार्श्वे ॥ २२९॥ इत्यादि सुयुक्तिभिर्नृपस्योत्तार्य तं रोषम् । वासवदत्तैव भाणिता निजपतिमत्र ॥ २३०॥
आनय मम समीपे येन प्रसादं करोमि तस्य गुरुम् । तयापि कथिते पत्युर्नृपवचनं सोऽपि प्रतिभणति ॥ पञ्चवर्षाणामुपरि कर्तव्यं देवदर्शनं सुतनु ! | तयापि भूपतेः पुनः कथितं तस्य प्रतिवचनम् ॥ २३२ ॥ इति काले व्रजति जातः पुत्रो नृपस्य तनयायाः । ततः सोऽदृश्यमानो लोकेंनैति यथा तथापि ॥ २३३॥ रमयित्वा निजतनयं याति गृहं तावद्यावत् पञ्च वर्षाणि । जातानि सुतस्य पश्चाद्भणिता मा गच्छ पितृपार्श्वे ॥ अहमपि प्रकटो भविष्यामि सप्तदिनान्ते नात्र संदेहः । तया तथैव विहितं निजपुत्रो दर्शितो राज्ञे ॥ २३५॥ तेनापि तं दृष्ट्वा रूपादिगुणौबलक्षणोपेतम् । निजाङ्के कृत्वा पुनः पुनश्चुम्बित्वा भणितः ॥२३६॥ त्वयि दृष्टे दृष्ट एव तव पिता तथापि मम मनो वत्स ! । तद्दर्शनमपि वाञ्छति क्षणशशिबिम्बं चकोर इव ॥ इति प्रतिदिनमपि प्रयतः संभाषतेऽलंकरोति चुम्बते । निजाङ्कसंस्थितं स घरति गुरुस्नेहनिर्भरतः ॥ २३८॥ अथ गच्छति सुतपार्श्वे सुमुहूर्त भार्यासंगतो मन्त्री । परिपूर्णे विंशे वर्षे तनयेन तं सहसा ||२३९||
Jain Education International
४५७
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216