Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 194
________________ मगारहकहा। अणवरयपयाणेहिं चउरंगवलेण परिगओ सोवि । जाव निय देससीम संपत्तो ताव चिंतेइ ॥३१॥ अहह मह जोयणसयं एक्कं चिय मुक्कलं चरदिसंपि । तं तु ससीमाएवि हु संजायं ता कहं करिमो? ॥ एगत्तो नियनियमो अन्नत्तो गुरुयणस्स मह आणा । जाओ य वग्घदोत्तडिनाओ इय चिंतयंतस्स ॥३१३॥ तस्स मणे विप्फुरियं जह तिण्ह दिसाण मज्झओ गहिउ । दस दस य जोयणाइं खिबेमि इह विरइरक्खट्टा॥ तीसहियजोयणसया पुरओ सिरिसमरवीरनयरंपि । विज्जइ इय निच्छइउं चलिओ पत्तो य तन्नयरे ॥ बहुपाहुडं विहेउं नरनाहं पणमिऊण तो भणियं । विक्कमबलेण रना पट्टविओ हं तुह समीवे ॥३१६॥ कजेणमिमेण निवेस ! संपयं तुम्ह देससीमाए । जे संति अम्ह गामा हणंति ते तुज्झ ठक्कुरया ॥३१७॥ ता किमुविक्खसि रक्ख सु न खमं तुह पुचपुरिसमज्जायं । लोवेउं नरपुंगव ! समग्गगुणगामपरिधाम ! ॥ अनं च विक्कमवलो लए समं नेहनिभरो बाढं । तेण तुह दुट्ठठक्कुरचिट्ठियमेयं कहावेइ ॥३१९।। अन्नह नरिंद ! ताणं गणणावि हु नत्थि मज्झ सामिस्स । जस्स अणेगे रिउणो आणं सिरसा पडिच्छति ।। तं निसुणिवि नरनाहो पइ एवं मए न विनायं । अन्नह नियमित्तस्सवि गामे किमुबद्दवावेमि ? ॥३२१॥ ता एसोचिय दंडो ताणं होउचि दुट्टचरियाण । सीमालठक्कुराणं जो देसो सो मए दिन्नो ॥३२२॥ तुम्हाण, खमह इन्हिं गिण्हह तदेसपत्तलि झति । अन्नपि भणह जं किपि संपयं समुचियं अम्ह ॥३२३॥ इय भणिऊणं तह नरवरस्स नियपाहुडं समप्पेउं । सम्माणिउं च बहुयं विसज्जिओ सुंदरो वणिओ ॥ संपत्तो य कमेणं नियनिवपासे समग्गमवि वित्तं । साहेउं नमिऊण य जणयागहे जाइ, तत्तो य ॥३२॥ अनवरतप्रयाणैश्चतुरङ्गबलेन परिंगतः सोऽपि। यावन्निजदेशसीमानं संप्राप्तस्तावच्चिन्तयति ॥३११॥ अहह मम योजनशतमेकमेव मुत्कलं चतुर्दिश्वपि । तत्तु स्वसीम्न्यपि हि संजातं तस्मात्कथं कुर्मः ! ॥३१२॥ एकतो निजनियमोऽन्यतो गुरुजनस्य ममाज्ञा । जातश्च व्याघ्रद्वितटीन्याय इति चिन्तयतः ॥३१३॥ तस्य मनसि विस्फुरितं यथा तिसृणां दिशां मध्यतो गृहीत्वा । दश दश च योजनानि क्षिपामीह विरतिरक्षार्थम् ।। त्रिंशदधिकयोजनशतात्पुरतः श्रीसमरवीरनगरमपि । विद्यत इति निश्चित्य चलितः प्राप्तश्च तन्नगरे ॥३१५॥ बहुप्राभृतं विधाय नरनाथं प्रणम्य ततो भणितम् । विक्रमबलेन राज्ञा प्रस्थापितोऽहं तव समीपे ॥३१६॥ कार्येणानेन नृपेश ! सांप्रतं तव देशसीम्नि । ये सन्त्यस्मद्ग्रामा घ्नन्ति तांस्तव ठक्कुराः ॥३१७॥ तस्मात्किमुपेक्षसे रक्ष न क्षमं तव पूर्वपुरुषमर्यादाम् । लोपयितुं नरपुङ्गव ! समग्रगुणग्रामपरिधामन्! ॥३१८॥ अन्यच्च विक्रमबलस्त्वया समं स्नेहनिर्भरो बाढम् । तेन तव दुष्टठक्कुरचेष्टितमेतत्कथयति ॥३१९॥ अन्यथा नरेन्द्र ! तेषां गणनापि हि नास्ति मम स्वामिनः । यस्यानेके रिपव आज्ञां शिरसा प्रतीच्छन्ति । तत् श्रुत्वा नरनाथो जल्पत्येवं मया न विज्ञातम् । अन्यथा निजमिस्त्रस्यापि ग्रामान्किमुपद्रावयामि ? ॥३२१॥ तस्मादेष एव दण्डस्तेषां भवत्विति दुष्टचरितानाम् । सामस्थठक्कुराणां यो देशः स मया दत्तः ॥३२२॥ युष्मभ्यम् , क्षमयतेदानी गृहीत तद्देशप्राप्तिं झटिति । अन्यदपि भणत यत्किमपि सांप्रतं समुचितं मम ॥ इति भणित्वा तथा नरवराय निजप्राभृतं समर्प्य । सम्मान्य च बहु विसर्जितः सुन्दरो वणिक् ॥३२४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216