Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
मोहकहा |
४६१
. तेणुक्खिविडं सो झत्ति आणिओ वरुणसिविरमज्झमि । दिव्वे वत्थे दाउँ स गओ सद्वाणमह वरुणो ॥ २८३॥ कवओगो जा उड्ढदिसिवए जोयणं तओ सरइ । इय जोयणदुगमाणं गमणं नाऊण झूरेइ ॥ २८४ ॥ सव्वविरई धरेउ मह सत्ती दूरओ गया इन्हिं । एगमुगभरुच्वहणे असमत्यो कि गिरि वह ? || २८५|| कहते न वंदणिज्जा कह ते पूयारिहा न हु हवंति । मुणिणो महाणुभावा जावज्जीवंपि जे पयया ॥ २८६॥ पालिति सव्यविर मणवइकाएण तिविहतिविहम्मि । ही ही अहमेण मए विराहिया देसविरईवि || २८७ || एवमणुसोइऊणं वरुणो ओयरइ दुग्गनयराओ । संपत्तो आवासे महिंदसीहस्स तो कहइ ॥ २८८ ॥ सव्वं अइयाराई सोवि हु साहेइ अप्पणो चरियं । अइयारमहोदिसि संभवं च तो तेण संजुत्तो ॥ २८९ ॥ ओनयरिं वरुणो पत्तो नपुंसिओ राया । कहियं सव्वंपि तओ जहट्टियं दुग्गगहणाई || २९० ॥ नियनियमस्aवि भंगो पसाहिओ, नरवरेण सो भणिओ। न हु तत्थ तुज्झ दोसो मज्झ निओगेण थेवोवि ॥ तो दिसा सिओ आसि पेसिओ पुत्रिं । जो गुणचंदभिहाणो सो पत्तो देशसंधी ॥ २९२ ॥ तो समरडामरेणं पुव्वदिसाभूसणेण भूत्रइणा | गुणचंदस्साभिमुहं भणावियं नियययाओ || २९३ || जह मज्झ समझेमा विससु जा न संम्हो अहयं । संपत्तो वणिपुत्तय ! इह अत्थे अस्थि तुह आणा || देवगुरूणं नियसामिणो य ता जाव पंचमं दिवसं तम्मि पुणो हं सयमवि सीमाए समागमिस्सामि ।। तत्तो गुणचं देणं भणियं भो दूय ! पंचदिणमज्झे । जइ सीममहं लंबेमि ता फुड एस मह सत्रहो । । २९६ ।। जइ पुर्ण कहियदिणाणं समहियदिवसंपि सो विलंबेही । ता तुरियं गंतूणं उवविहं चिय गहिस्सामि ॥
तेनोत्क्षिप्य स झटित्यानीतो वरुणशिविरमध्ये । दिव्यानि वस्त्राणि दत्त्वा स गतः स्वस्थानमथ वरुणः ॥ कृतोपयोगो यावदूर्ध्वदिग्वते योजनं ततः स्मरति । इति योजनाद्विकमानं गमनं ज्ञात्वा खिद्यते ॥ २८४ ॥ सर्वविरतिं धर्तुं मम शक्तिर्दुरतो गतेदानीम् । एकमुद्रमरोद्वहनेऽसमर्थः किं गिरिं वहति ? ॥ २८५ ॥ कथं ते न वन्दनीयाः कथं ते पूजार्हा न खलु भवन्ति । मुनयो महानुभावा यावज्जीवमपि ये प्रयताः || पालयन्ति सर्वविरतिं मनोवचः कायेन त्रिविधत्रिविधेन । ही ही ! अधमेन मया विराधिता देशविरतिरपि ॥ एवमनुशोच्य वरुणोऽवतरति दुर्गनगरात् । संप्राप्त आवासे महेन्द्रसिंहस्य ततः कथयति || २८८ || सर्वमतिचारादि सोऽपि खलु कथयत्यात्मनश्चरितम् । अतिचारमधोदिक्संभवं च ततस्तेन संयुक्तः ॥ २८९ ॥ तत्स्थानाद् नगरीं वरुणः प्राप्तो नमस्थितो राजा । कथितं सर्वमपि ततो यथास्थितं दुर्गग्रहणादि ॥ २९० ॥ निज नियमस्यापि भङ्गः प्रकथितो, नरवरेण स भणितः । न खलु तत्र तव दोषो मम नियोगेन स्तोकोऽपि ॥ इतः पूर्वदिशि श्रेष्ठ आसीत्प्रेषितः पूर्वम् । यो गुणचन्द्राभिधानः स प्राप्तो देशसंधौ ॥ २९२॥ ततः समरडामरेण पूर्वदिग्भूषणेन भूपतिना । गुणचन्द्रस्याभिमुखं भाणितं निजदूतेन ॥ २९३ ॥
यथा मम देशमध्ये मा प्रविश यावद् न संमुखोऽहम् । संप्राप्तो वणिक्पुत्रक ! इहार्थेऽस्ति तवाज्ञा ॥ २९४ ॥ देवगुरूणां निजस्वामिनश्च तावद्यावत्पञ्चमं दिवसम् । तस्मिन्पुनरहं स्वयमपि सीम्नि समागमिष्यामि ॥ २९५ ॥ ततो गुणचन्द्रेण भणितं भो दूत ! पञ्चदिनमध्ये | यदि समानमहं लय यदा स्फुटमेष मम शपथः ॥ २९६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216