Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
मारहकहा।
४५५
तो से तेणं दिना, तीइ पभावेण सो परिभमंतो । अक्खलिओ कइयावि हु पत्तो निववासभवणम्मि । पाहरिएहिं अनाओ गिण्हइ तो दप्पणं रयणमइयं । रूग्गं छुरिय तह बाहुरक्खायं बीययसमेयं ॥१९८॥ चव्यक्किया य चुनेण नासिया नरवरस्स नियठाणे। आगंतुं सो सुत्तो गोवे दप्पणाईयं ।।१९९॥ रायावि हु पच्चूसे निदाविगमम्मि उहए जाव । किर दप्पणं गहेही पलोयणत्थं न ता नियइ ॥२०॥ अंगपडिचारियाए दिट्ठा चुन्नेण धवलिया नासा । नरवइणो तो भणियं तीए कह चुनओ लग्गो १ ॥ तो अन्नदप्पणेणं मुहं पलोइत्तु चिंतए कुविओ। केणेयं मह विहियं, विवेइ खग्गम्मि तो दिहिं ॥२०२॥ तपि न पिच्छइ छुरियपि नेय तो वाहुरक्खयं नियइ । तंपि न पासइ तो खुद्धमाणसो भणइ पाहरिए । रे रे केणवहरियं सव्यस्सं मज्झ कहह मुणिऊण । तेहिं भणियं नरेसर ! न कोवि इह आगओ अन्नो ॥ वासभवणस्त दारं पिहियं अम्हेहिं अढरत्तम्मि । गयनिदा निदंदा थक्का उद्घट्टिया चेव ॥२०५।। तो रनावि हु रोसारुणच्छिणा दप्पणाइवुत्तो । कहिओ सचिवाण, तओ नीइघडेणं इमं भणियं । जो तुम्हाणवि भवणे उब्भडभडकोडिसंकडे विसइ । न हु चोरो सो सामिय ! सामन्ननरो मुणेयव्यो । किंपुण विजासिज्झो अद्देस्सीकरणसंगओ वावि । विजाहरोव्व नूण दुग्गिज्झो भडसहस्साणं ॥२०८॥ तो पहु ! संपइ किजउ मज्झे चउहट्टयस्स धवलहरं । अइ उच्चं दुपवेसं बहुपाहरिएहिं परिकिन्नं ॥२०९।। कुमरी वासवदत्ता मुबउ तत्थेव जुव्यणभिरामा । भणिऊणं जह भदे ! परिणेयव्वो तए सोवि ॥२१॥ जो कोवि दप्पणाई अप्पइ तुह पणइणीए बुद्धीए । तं लग्गं सुमुहुत्तो सुपसत्थं तं दिणं चेव ॥२११॥
ततस्तस्मै तेन दत्ता, तस्याः प्रभावेण स परिभ्रमन् । अस्खलितः कदापि हि प्राप्तो नृपवासभवने ॥१९७॥ प्राहरिकैरज्ञातो गृह्णाति ततो दर्पणं रत्नमयम् । खड्गं शुरिकां तथा बाहुरक्षकं बीजकसमेतम् ॥१९८॥ धवलिता च चूर्णेन नासिका नरवरस्य, निजस्थाने । आगत्य स सुप्तो गोपायत्वा दर्पणादिकम् ॥१९९।। राजापि खलु प्रत्यूषे निद्राविगम उत्तिष्ठति यावत् । किल दर्पणं ग्रहीष्यति प्रलोकनार्थ न तावत्तश्यति ॥ अङ्गपरिचारिकया दृष्टा चूर्णेल धवलिता नासा । नरपतेस्ततो भाणितं तया कथं चूर्णो लग्नः ? ॥२०१॥ ततोऽन्यदर्पणेन मुखं प्रलोक्य चिन्तयति कुपितः । केनेदं मम विहितं, क्षिपति खड्डे ततो दृष्टिम् ||२०२॥ तमपि न पश्यति च्छुरिकामपि नैव ततो बाहुरक्षकं पश्यति । तमपि न पश्यति ततः क्षुब्धमानसो भणति प्राहरिकान्॥ रे रे केनापहृतं सर्वस्वं मम कथयत ज्ञात्वा । तैभणितं नरेश्वर ! न कोऽपीहागतोऽन्यः ॥२०४॥ वासभवनस्य द्वारं निहितमस्माभिरर्धरात्रे । गतनिद्रा निर्द्वन्द्वाः स्थिता ऊर्ध्वस्थिता एव ॥२०५॥ ततो राज्ञापि खलु रोपारुणाक्ष्णा दर्पणादिवृत्तान्तः । कथितः सचिवेभ्यः, ततो नीतिघडेनेदं भणितम् ॥२०६॥ यो युष्माकमपि भवन उद्भटभटकोटिसंकटे विशति । न खलु चौरः स स्वामिन् । सामान्यनरो ज्ञातव्यः ॥ किन्तु विद्यासिद्धोऽदृश्यीकरणसंगतो वापि । विद्याधर इब नूनं दुर्गाहो भटसहस्राणाम् ॥२ ०८॥ ततः प्रभो ! संप्रति क्रियतां मध्ये चतुर्हट्टकस्य, धवलगृहम् । अत्युच्चं दुष्प्रवेशं बहुप्राह रिकैः परिकीर्णम् ॥ कुमारी वासवदत्ता मुच्यतां तत्रैव यौवनाभिरामा । भणित्वा यथा भद्रे ! परिणे व्यस्त्वया सोऽपि ।।२१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216