Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 182
________________ मणोरहकहा। विहडंति निविडघडिया पुरिसत्था नियमओ पमाएण । चिरविहडियावि लहु संघडंति सुविढत्तधम्माणं ॥ इच्चाइदेसणं निसुणिऊण ते सिटिनंदणा सूरिं । पभणति जस्स धम्मस्स जोग्गया अम्ह तं कहह।१४२॥ तो तेसिं सव्वेसि सद्देसणदंसणं कयं गुरुणा । पाणिवहाईविरई परूविया जाव दिसिविरई ॥१४३॥ इत्तियमित्तं तेहिवि पडियन्नं सेमयंपि सहहियं । परिचत्तं मिच्छत्तं जावज्जीवंपि तिविहेण ॥१४४॥ तो सिट्टी अइहिहो वंदित्तु भणइ एरिसं वरण । केणव केण न भणिया एए सद्धम्प्रविसयम्मि ॥१४॥ किंतु बहिं लुठइ जलं जह भरियघडस्स तह इमेसिपि । इत्तियदिणाणि वयणं धम्मायरियाण विहिवसओ॥ इण्हिं पुण एएसिं अमयं पिव परिणओ तबाएसो ! तो सिटिसुया भणिया गुरुणा धम्मे दिढा होह ।।१४७॥ एवंति पभणिऊणं गुरुपयपउमं ननित्तु सहाणे । सिटिसमेया पत्ता गमंति कालं समाउत्ता ॥१४८॥. सव्वत्थविं लद्धजसा धम्मिट्ठा सञ्चबाइणो वणिणो । धणुवेयं पइ कुसला रिद्धिसमिद्धा य संजाया॥१४९॥ ___अह तन्नयरनिवेणं ताण पसिद्धिं सुणित्तु सिवभदो। भणिओ पणयपुरस्सर मेगंते सायरं एवं ॥१५०॥ सिहि ! मह नत्थि कोवि ह भाया जणओ य सयणवग्गो य । ता एए नियपुत्ता भणसु जहा मज्झ साहिज्जे ॥ वहति मए सद्धिं भमंति भुजंति जंति कज्जेसु । अन्नह न हवइ कइयावि मज्झ मणनिव्वुई सिहि ! ॥ तो सिट्टी पभणइ मे तुज्झायत्तं खु जीवियध्वंपि । का तणयाणं गणणा, परं इमे सावया सवया।।१५३।। खरकम्मनिओगाणं विरया निरयाइदुक्खहेऊण । चीवंदणाइकिच्चं कुव्वंति वयंति मुणिपासे ॥१५४॥ विघटन्ते निबिडघटिताः पुरुषार्थी नियमतः प्रमादेन । चिरविघटिता अपि लघु संघटन्ते स्वर्जितधर्मणाम् ।। इत्यादिदेशनां श्रुत्वा ते श्रेष्ठिनन्दनाः सूरिम् । प्रभणन्ति यस्य धर्मस्य योग्यतास्माकं तं कथय ।।१४२।। ततस्तेभ्यः सर्वेभ्यः सद्दर्शनदर्शनं कृतं गुरुणा । प्राणिवधादिविरतिः प्ररूपिता यावद् दिग्विरतिः ॥१४३॥ इयन्मानं तैरपि प्रतिपन्नं शेषमपि श्रद्धितम् । परित्यक्तं मिथ्यात्वं यावज्जीवमपि त्रिविधन ॥ १ ४ ४ ॥ ततः श्रेष्ठी अतिहृष्टो वन्दित्वा भणतीदृशं वचनम् । केन वा केन न भणिता एते सद्धर्मविषये ? ॥१४॥ किन्तु बहिर्जुठति जलं यथा भृतघटस्य तथैषामपि । इयद्दिनानि वचनं धर्माचार्याणां विधिवशतः ॥१४६॥ इदानीं पुनरेतेषाममृतमिव परिणतस्तवादेशः । ततः श्रेष्ठिसुता भणिता गुरुणा धर्मे दृढा भवत ॥१४७।। एवमिति प्रभण्य गुरुपदपद्मं नत्वा स्वस्थाने । श्रेष्ठिसमेताः प्राप्ता गमयन्ति काल समायुक्ताः ॥१४८।। सर्वत्रापि लब्धयशसो धर्मिष्ठाः सत्यवादिनो वणिजः । धनुर्वेदं प्रति कुशला ऋद्धिसमृद्धाश्च संजाताः ॥१४९।। ___अथ तन्नगरनृपेण तेषां प्रसिद्धिं श्रुत्वा शिवभद्रः । भणितः प्रणयपुरस्सरमेकान्ते सादरमेवम् ॥१५०॥ श्रेष्ठिन् ! मम नास्ति कोऽपि हि भ्राता जनकश्च स्वजनवर्गश्च । तस्मादेतान्निजपुत्रान् भण यथा मम साहाय्ये ॥ वर्तन्ते मया सार्धं भ्रमन्ति भुञ्जते यान्ति कार्येषु । अन्यथा न भवति कदापि मम मनोनिवृतिः श्रेष्ठिन् ! ॥ ततः श्रेष्ठी प्रभणति मे तवायत खलु जीवितव्यमपि । का तनयानां गणना, परमिमे श्रावकाः सव्रताः ॥१५३।। खरकर्मनियोगेभ्यो विरता निरयादिदुःखहेतुभ्यः । चैत्यवन्दनादिकृत्यं कुर्वन्ति व्रजन्ति मुनिपार्थे ॥१५४॥ १ ग. सविसेसंस। २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216