Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 180
________________ मोहकहा । ४४६ या गओ सरणं दासो एयाण परमपुरिसाण । भवकूवनिवडियं तिहुयपि नित्यारियं जेहिं ॥ ११३ ॥ इय पणपर मिट्टीणं परम्पद्वाण निट्टियदुहाणं । तीयाणागय संपकालगयाणं गयभयाणं ॥ ११४ ॥ जो कुइ संथ नित्थरे अइदुत्तरंपि दुहजलहिं । तल्लक्खमणो समणो गिही व सो सिहं लहइ || एयं भणिऊण थवं होऊण य कुमरकन्नमूलम्मि | सम्प्पणिहाणं विहिणा तिसत्तखुत्तो इमं भइ ॥ ११६ ॥ " ओ ह्रीँ पञ्चपरमेष्ठिने नमः” सोऊणमिमं वंतर अहिडिओ भाइ निवसुओ तुमए । नित्यारिओ हमहुणा साहम्मिय परमकारुणिय ! ॥ परमिट्ठसवणओ मे नाओ अवहीए पुन्वभववम्मो । गलियं तह मिच्छत्तं तमंत्र दिणमणिमऊ हेहिं || पुसावयधम्मं सकलंक काउमा उपज्जेते | वंतरमहोरगेयुं उप्पन्नो पुन्नसेसेण ॥ ११९॥ सो हं कीलंतो काणणम्मि कुमरेण दूमिओ अहियं । गंड्से खिवमाणेण रोमओ तो इमो डसिओ ॥ १२० ॥ नागसरूवेण मए संपइ पुण पाविऊण सुहवोहि । उवसंतरोसभावो सहाणं जामि जइ भसि || १२१ || किंतु कुमरेण कज्जो जिणवम्मो निवइणावि जेणेए । तुज्झ पसाएण सुहं लहंति लहु अन्नजम्मेव ।। १२२ ।। भणियं मणोरणं विसवारियमेयलोयमवि निरुयं । कुणसु महायस ! तो तेण सोवि विसविरहिओ विहिओ ॥ तत्तो मणोरणं भणिओ पत्तंतरम्मि अवयरसु । पुच्छेमि जेण किंचिवि तो सो दीवम्मि अवारओ || तत्तो कुरो निक्eer उहु संभमुतो । पुच्छइ ताय ! किंमेयं सोत्रि कहेई समपि ॥ १२५ ॥ तो राया समक्खं मणोरहो वंतरं इमं भणइ । कह पुव्वभवे विहिया सकलंका देसविरइत्ति ? ।। १२६ ।। परित्यक्तसर्वसङ्गान् दुर्धरतपश्चरणनित्यशुष्काङ्गान् । सोढबहुविधोपसर्गान्नमामो भक्त्या सुनिवर्गान् ॥ ११२ ॥ एतेषां गतः शरणं दास एतेषां परमपुरुषाणाम् । भवकूपानिपतितं त्रिभुवनमपि निस्तारितं यैः ॥ ११३ ॥ इति पञ्चपरमेष्ठिनां परमपदस्थानां निष्ठितदुःखानाम् । अतीतानागतसंप्रतिकालगतानां गतभयानाम् ॥ ११४॥ यः करोति संस्तवं निस्तरत्यतिदुस्तरमपि दुःखजलधिम् । तल्लक्षमनाः श्रमणो गृही वास शिवसुखं लभते ।। एतं भणित्वा स्तवं भूत्वा च कुमारकर्णमूले । सप्रणिधानं विधिना त्रिसप्तकृत्व इदं भणति ॥ ११६ ॥ श्रुत्वेदं व्यन्तराधिष्ठितो भणति नृपसुतस्त्वया । निस्तारितोऽहमधुना साधर्मिक परमकारुणिक ! ॥ ११७ ॥ परमेष्ठिश्रवणतो मया ज्ञातोऽवधिना पूर्वभवधर्मः । गार्लतं तथा मिथ्यात्वं तम इव दिनमणिमयूखैः ।। ११८ ।। पूर्वं श्रावकधर्म सकलङ्कं कृत्वाऽऽयुपर्यन्ते । व्यन्तरमहोरगेषूत्पन्नः पुण्यवशेन ॥ ११९ ॥ सोऽहं क्रीडन् कानने कुमारेण दूनोऽधिकम् । गण्डूषान् क्षिपता रोषतस्ततोऽयं दष्टः ॥१२०॥ नागस्वरूपेण मया संप्रति पुनः प्राप्य शुभबोधिम् । उपशान्तरोषभावः स्वस्थानं यामि यदि भणसि ।। १२१ ॥ किन्तु कुमारेण कार्यों जिनधर्मो नृपतिनापि येनैतैौ । तत्र प्रसादेन सुखं लभेते लघ्वन्यजन्मन्यपि ॥१२२॥ भणितं मनोरथेन विषघातितमेतल्लोकमपि नीरुजम् । कुरु महायशः ! ततस्तेन सोऽपि विषविरहितो विहितः।। ततो मनोरथेन मणितः पात्रान्तरेऽवतर । पृच्छामि येन किञ्चिदपि ततः स दीपेऽवतीर्णः ॥ १२४ ॥ ततः कुमारो निद्रादाय इवोत्तिष्ठति संभ्रमोद्धान्तः । पृच्छति तात ! किमेतत्सोऽपि कथयति समग्रमपि ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216