Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
४४८
सुपासनाह चरिअम्मि
मा मा मम्मि एवं चितसु तं वच्छ ! जेण जो कोवि । तस्स पउंजइ विज्जं मतं तंतं व सो सहसा ॥ faRaftaar as महीइ अहियं नरिंदविदोवि । का तत्थ तुज्झ गणणा गुणलवजुत्तस्स वणियस्स ? |
यतः,
"यस्य वज्रमणेर्भेदे भिद्यन्ते लोहसूचयः । करोतु तत्र किं नाम नारीनखविलेखनम् ? ॥"
मा हु अकंडे खंड नियजीयं वच्छ ! वारिओ विरम । इय सोउं सो पभणइ एवं चिय नत्थि संदेहो || किंतु करुणावरुज्झइ इत्तियलोयस्स दुक्खभरियस्स । परदुक्खक्खयकज्जे पुरिसाणं तिणसमं जीयं ॥
यतः,
जीयं कासु न इटुं लच्छी कस्स न वल्लहा होइ । अवसरपत्ताई पुणो दुन्निवि तिणयाउ लहुयंति || १४ || नवरं पच्छिमरयणीए अज्ज जं सुमिणयं मए दिहं । लक्खेमि तयणुसारेण सव्वमवि अत्तणो कुसलं ॥ इय सोउं सो नीओ महिंदसीहेण नरवइसमीवं । कहिया य तस्स सत्ती, रन्ना तो दंसिओ कुमरो || तेवि तस्स समी पविसंतेण निसीहिया भणिया । पंचपर मिट्टिसंथवमिणमो भणिउं समादत्तो ॥ fassis महापाडिहेरकयसोहे । भवियकमलपडिबोहे नमिमो जिणनाहसंदोहे ||१०८ || सिद्धिसुसमिद्धाणं दंसणवर नाणतेयनिद्वाणं । तइलोयपसिद्धाणं नमो नमो सव्वसिद्धाणं ॥ १०९ ॥ कंदपकरिहरीणं निम्मलगुणरयणरोहणगिरीणं । पणओ हं सूरीणं पंचविहायारधारीणं ॥ ११० ॥ मणानल विज्झाए अणवरयविन्नसाहुसज्झाए । सिद्धिवहूनिज्झाए पयओ पणनावज्झाए ।। ११२ ।। परिचत्तसव्वसंगे दुद्धरतवचरणनिच्चसुसियंगे । बहुविहस हिउवसग्गे नमिमो भत्ती मुवि ॥ ११२ ॥
ममापि गुरूपदेश इह विषये कोऽपि विद्यते प्रवरः । इति श्रुत्वा भणिती महेन्द्रसिंहेन स एवम् ॥९९॥ मा मा मनस्येवं चिन्तय त्वं वत्स ! येन यः कोऽपि । तस्य प्रयुङ्क्ते विद्यां मन्त्रं तन्त्रं वा स सहसा ॥ विषघातित इव लुठति मह्यामधिकं नरेन्द्रवृन्दमपि का तत्र तत्र गणना गुणलवयुक्तस्य वणिजः १ ॥ १०१ ॥ मा खल्वकाण्डे खण्डय निजजीवितं वत्स ! वारितो विरम । इति श्रुत्वा स प्रभणत्येवमेव नास्ति संदेहः ॥ किन्तु करुणोपरुणद्धि एतावलोकस्य दुःखभृतस्य । परदुःखक्षय कार्ये पुरुषाणां तृणसमं जीवितम् ॥ १०३ ॥ जीवित कस्य नेष्टं लक्ष्मीः कस्य न वल्लभा भवति । अवसरप्राप्ते पुनद्वे अपि तृणाद् लघयन्तिः ॥ १०४ ॥ नवरं पश्चिमरजन्यामद्य यः स्वप्नो मया दृष्टः । लक्ष्यामि तदनुसारेण सर्वमप्यात्मनः कुशलम् ॥१०५॥ इति श्रुत्वा स नीतो महेन्द्रसिंहन नरपतिसमीपम् । कथिता च तस्य शक्तिः राज्ञा ततो दर्शितः कुमारः ॥ तेनापि तस्य समीपे प्रविशता नैषेधिकी भणिता । पञ्चपरमेष्ठिसंस्तवमिमं भणितुं समारब्धः ॥ १०७॥ विघटितप्रचण्ड मोहानष्टमहाप्रातिहार्य कृतशोभान् । भविककमलप्रतिबोधान् नमामो जिननाथसंदोहान् ॥ १०८ ॥ सिद्धिसुखसमृद्धेभ्यो दर्शनवरज्ञानतेजोनिष्ठेभ्यः । त्रैलोक्यप्रसिद्धेभ्यो नमो नमः सर्वसिद्धेभ्यः ॥ १०९ ॥ कन्दर्पकारहरीन् निर्मलगुणरत्नरोहणागिरीन् । प्रणतोऽहं सूरीन् पञ्चविधाचारधारिणः ॥ ११०॥ विध्यातमदनानलानऽनवरतवितीर्णसाधुस्वाध्यायान् । सिद्धिवधूनिध्यातान् प्रयतः प्रणमाम्युपाध्यायान् ॥ १११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216