Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 181
________________ सुपासनाह चरिअम्मि सो भइ सुणे, आसी इह भरहे सिवपुरम्मि विभो । सिट्टी सम्मदिट्ठी पिथवई भारिया तस्स || ताणं च पंच पुत्ता परोप्परं नेहनिम्भरा सब्वे । वरुणगुणचंद सुंदरजसएवमदिनामाणो || १२८ || धम्मम्म निरहिलासा दुल्ललिया तह अणत्थकुलभवणं । अह सिट्टिजाणसालाए आगया सूरिणो केवि ॥ तो तन्दणउ इंतं नयरीजणं पलोएउं । सिद्धिपुढीए लग्गा पंचवि पुत्ता समणुपत्ता ॥ १३० ॥ वेदिय विद्वाणं सूरी कहइ ताण जिणधम्मं । सम्मं सम्मत्ताई सिट्टीवि तओ इमं भइ ॥ १३१|| पहु ! मह एए पुत्ता उत्पन्ना चैव सावयकुलम्मि | नवरं देवगुरूणं जाणंति न नाममित्तंपि ।। १३२ || चिरंतु ताव सावयवयाण अश्यारभंगयविसेसा । तो गुरुणा ते भणिया न खमं तुम्हाण इय काउं ॥ बहुकल्लोलसमा उलतिमिजलकरिमयर तंतुसंकिन्ने । जह जलहिम्मि अपारे पडियं न हु लभए रयणं ॥ रागाइगाहपउरे जम्मजरामरणरोयकल्लोले । मणुयत्तर्णपि इह तह नई दुलहं भवसमुदे || १३५ || मणुयत्तणेवि द्वे ख्वाइअसेसगुणंगणोवेए । भवजलहिजागवत्तं दुलहो जिणदेसिओ धम्मो || १३६ || तमविद्धे ऊसीसम्म दाऊण वणदवं सुयइ । निच्चितो कोवि जहा सम्मुहवायम्मि वार्यते ॥ १३७॥ धम्मम्म जो पमायइ जरसम्मुहपवणपेरिए इंते । मरणदवे आसने तह सोवि नरो मुच्व ।। १३८ || पाडओ अगाहनीरे डज्झते मंदिरम्मि जो सुयइ । भवदुहकडपडिओ सो खलु धम्मे पाए ।। १३९ ।। पहरंते सत्तुगणे तेणेहिं व मंदिरे मुसिज्जते । जो सुयइ सुवीसत्यो सो खलु धम्मे पमाएइ ॥ १४० ॥ ४५० ततो राजादिसमक्षं मनोरथो व्यन्तरमिदं भणति । कथं पूर्वभवे विहिता सकलङ्का देशविरतिरिति ? ॥ १२६॥ स भणति शृणु, आसीदिह भरते शिवपुरे शिवभद्रः । श्रेष्ठी सम्यग्दृष्टिः प्रियंवदा भार्या तस्य ॥ १२७॥ तयोश्च पञ्च पुत्राः परस्परं स्नेहनिर्भराः सर्वे । वरुणगुणचन्द्रसुन्दरयशोदेवमहेन्द्रनामानः ॥ १२८ ॥ धर्मे निरभिलाषा दुर्ललितास्तथानर्थ कुलभवनम् । अथ श्रेष्ठियानशालायामागताः सूरयः केऽपि ॥ १२९ ॥ ततस्तद्वन्नहेतोर्यन्तं नगरीजनं प्रलोक्य । श्रेष्ठिपृष्ठे लग्नाः पञ्चापि पुत्राः समनुप्राप्ताः ॥ १३० ॥ वन्दित्वोपविष्टेभ्यः सूरिरपि कथयति तेभ्यो जिनधर्मम् । सम्यक् सम्यक्त्वादिं श्रेष्ठयपि तत इदं भणति ॥ १३१ ॥ प्रभो ! ममैते पुत्रा उत्पन्ना एव श्रावककुले । किन्तु देवगुरूणां जानन्ति न नाममात्रमपि ॥ १३२ ॥ तिष्ठन्तु तावच्छ्रावकत्रतानामतिचारभङ्गविशेषाः । ततो गुरुणा ते भणिता न क्षमं युष्माकमिति कर्तुम ॥ बहुकल्लोलसमाकुलतिमिजल करिमकरतन्तु संकीर्णे । यथा जलधावपारे पतितं न खलु लभ्यते रत्नम् ॥ १३४॥ रागादिग्राह प्रचुरे जन्मजरामरणरोगकल्लोले । मनुजत्वमपीह तथा नष्टं दुर्लभं भवसमुद्रे ॥ १३५ ॥ मनुजत्वेऽपि लब्धे रूपाद्यशेषगुणगणोपेते । भवजलधियानपात्रं दुर्लभो जिनदेशितो धर्मः ॥ १३६ ॥ तस्मिन्नपि लब्धे उच्छीर्षके दत्त्वा वनदवं स्वपिति । निश्चिन्तः कोऽपि यथा संमुखवाते वाति ॥ १३७॥ धर्मे यः प्रमाद्यति जरासम्मुख पवनप्रेरित आयति । मरणदवे आसन्ने तथा सोऽपि नरो ज्ञातव्यः ॥ १३८ ॥ पतितोऽगाधनीरे दह्यमाने मन्दिरे यः स्वपिति । भवदुःखसंकटपतितः स खलु धर्मे प्रमाद्यति ॥ १३९ ॥ प्रहरति शत्रुगणे स्तनैर्वा मन्दिरे मुयमाणे । यः स्वपिति सुविश्वस्तः स खलु धर्मे प्रमाद्यति ॥ १४० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216