Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
सुपासनाह-चरिअम्मिता कह पहुसाहिज्जे वहिस्संतीह मह सुया एए ?। तो भणियं नरवइणा खरकम्माई न कारिस्स॥१५५॥ चीवंदणाइकिच्चं कुव्वंते कोवि नो निवारेही । किंतु मह संनिहाणं मोत्तव्वं नेय एएहिं ।।१५६॥ तो पडिवन्नं तेणवि निववयण सोवि नियगिहं पत्तो । पच्चूसे ते तणया सिक्खं दाऊण पेसविया ॥ तेवि निवपायपासे चिट्ठति कुणंति नियमणुट्ठाणं । इय वचते काले कयावि ते पभणिया रन्ना ॥१५८॥ जह संपइ मह कजं समुट्ठियं किंपि सिज्झइ तुमेहिं । तो ते भणंति आइसमें देव !, सो जंपए एवं ।। चउरो महनस्वइणो विलोटिया चउदिसिपि अइबलिणो । पंचमओ मयलायलदुग्गाउ विदवइ मह देसं ॥ तो तुम्भे बुद्धिबलेण संगया गरुयगयघडसमेया। पंचवि पंचाणुवरिं जहत्तिं जस्स जो जोग्गो ॥१६१॥ सो गच्छ उ तस्सुवरि वयमिह देसस्स मज्झयारम्मि । चिट्ठिस्सामो तम्हा संवहह झडत्ति इय भणिए । तायसगास पत्ता साहंति निवेण जं रहे भणिया । तो सो लहु गंतूर्णं निवस्स समुहं भणइ एवं ॥१६३॥ निसुणह मह विन्नत्तिं देवो पसिऊण मज्झ लहुपुत्तं । इत्थेव धरउ अन्नत्थ कत्थई मा निरूवेउ ॥१६४॥ नेमित्तिएण जम्हा वीसमवरिसम्मि तस्स निविट्ठा । पाणतियावई पहु ! वीसमवरिसंपि तं एयं ॥१६५॥ तो भणियं नरवइणा इत्थेव ठियस्स कि न सा होही ? । भवियव्वयाइ नासो न हवेइ कइयावि निच्छयओ। एवं चिय सो पभणइ नवरं इह आवई हवइ दुबिहा । सोक्कमनिरुवकमभेएणं तत्थ पढमाए ॥१६७॥ हवइ गुणो उवयारेहि कम्मवसाओ न उण इयरीए । ताण विसेसं जाणइ सव्वन्नू न उण छ उमत्थो । ता अविगप्पं जत्तो कायव्वो आवयाए दुविहाए । सोवकमाए विंगमो इयराइ निच्छियं मरणं ॥१६९।।
तस्मात्कथं प्रभुसाहाय्ये वर्तिष्यन्त इह मम सुता एते ? । ततो भणितं नरपतिना खरकर्मादि न कारयिष्ये ॥ चैत्यवन्दनादिकृत्यं कुर्वतः कोऽपि नो निवारयिष्यति । किन्तु रम संनिधानं मोक्तव्यं नैवैतैः ॥१५६॥ ततः प्रतिपन्नं तेनापि नृपवचनं सोऽपि निजगृहं प्राप्तः । प्रत्यूषे ते तनयाः शिक्षां दत्त्वा प्रेषिताः ॥१५७॥ तेऽपि नृपपादपार्श्वे तिष्ठन्ति कुर्वन्ति निजमनुष्ठानम् । इति व्रजति काले कदापि ते प्रभणिता राज्ञा ॥१५॥ यथा संप्रति मम कार्य समुत्थितं किमपि सिध्यति युष्माभिः । ततस्ते भणन्त्यादिश देव !, स जल्पत्येवम् ।। चत्वारो महानरपतयो विलोठिताश्चतुर्दिश्वप्यतिबलिनः । पञ्चमो मलयाचलदुर्गाद् विद्रवति मम देशम् ॥ ततो यूयं बुद्धिबलेन संगता गुरुगज घटासमेताः । पञ्चापि पञ्चानामुपरि यथाशक्ति यस्य यो योग्यः ॥ स गच्छतु तस्योपरि, वयमिह देशस्य मध्ये । स्थास्यामस्तस्मात् संवहत झटितीति भणिते ॥१६२।। तातसकाशं प्राप्ताः कथयन्ति नृपेण यद्रह सि भणिताः । ततः स लघु गत्वा नृपस्य संमुखं भणत्येवम् । १६३॥ शृणोतु मम विज्ञप्ति देवः प्रसद्य गम लघुपुत्रम् । अत्रैव धरत्वन्यत्र कुत्रापि मा निरूपयतु ।।१६४॥ नैमित्तिकेन यस्मादिशवर्षे तस्य निर्दिष्टा । प्राणान्तिकापत् प्रभो ! विंशवर्षमपि तदेतत् ॥१६५|| ततो भणितं नरपतिनाऽत्रैव स्थितस्य किं न सा भविष्यति ? । भवितव्यताया नाशो न भवति कदापि निश्चयतः ॥ एवमेव स प्रभणति किन्विहापद् भवति द्विविधा । सोपक्रमनिरुपक्रमभेदेन तत्र प्रथमायाम् ॥१६७॥ भवति गुण उपचारैः कर्मवशतो न पुनरितरस्याम् । तयोविशेष जानाति सर्वज्ञो न पुनश्छदास्थः ॥१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216