Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 178
________________ मणारहकहा। सुकवियं तं भंड अवलविउ किंपि तस्स मज्झाओ । तं सुंकपालएहिं नायं गहियं च सेसंपि ॥८५॥ जायं समग्यतरयं समुट्ठियं नेय मूलमुल्लंपि । तो धम्माउ पमत्तो चिंतासयसंकुलत्ताओ ॥८६॥ वीओ पुण उजेणीवत्थव्वयवणिमहिंदसीहस्स । गेहम्मि गमइ दियहे सद्धम्मपरायणो धणियं ॥८७॥ ___ अह अन्नया कयावि हु नरिंदवरनंदणो उदयपालो । बालवयंससमेओ कीलंतो काणणे कम्मि ।। डको भुयंगमेणं पायंगुट्टम्मि तक्खणेणेव । पडिओ धरणीइ तओ समुटिओ कलयलो झत्ति ।।८९॥ तो कहिय एक्केणं कुमारमित्तेण राउले गंतुं । नरवइणो जह कुमरो डको अहिणा बहिं देव ! ॥९०॥ तं सोउं नरवइणा नरे निरूवित्तु पवरगारुडिया । आहूया तत्थ तओ समगं नीया सबहुमाणं ॥९१॥ विसवसविप्लप्पिपीडं कुमरं दट्टुं नरिंदविदेण। भणियं एसो निजउ भवणे जेणुंजिमो देव ! ॥१२॥ विहिय तहेव रन्ना तेहिवि विहिणा स जिओ पयओ। निययगुरू उवइट अगयपि परजिअं तत्तो ।। जो जो किंपि पउंजइ सो सो विसघारिओव्व भूवीहे । लुठइ विहलंघलोच्चिय तो भीओ नरवई भणइ।। भो भो तलार ! वियरह सव्वत्तो पडहयं तहा भणह । जो कुमरं जीवावइ तस्सद्धं देइ रजस्स ॥९॥ एवं तेणवि विहियं सव्वत्तो मंतवाइणो इति । नय थेवोवि विसेसो विसेण पुण घारिया सव्वे ॥१६॥ तो खुहिओ सव्वजणो हाहारावो पुरे समुच्छलिओ । पइगेहं पइहट्ट सोऊण मणोरहेण तयं ॥९७॥ भणिओ महिंदसीहो जइ तं पभणेसि ता अहं कुमरं । तक्खणमित्तेणं चिय पउणसरीरं करेमि जओ।। मज्झवि गुरुवएसो इह विसए कोवि विजए पवरो । इय सोऊणं भणिओ महिंदसीहेण सो एवं ।।९९॥ शुल्कितं तद् भाण्डमपलपित्वा किमपि तस्य मध्यात् । तत् शुल्कपालकैर्जातं गृहीतं च शेषमपि ॥८५॥ जातं समर्पतरं समुत्थितं नैव मूलमूल्यमपि । ततो धर्मात् प्रमत्तश्चिन्ताशतसंकुलत्वात् ॥८६॥ द्वितीयः पुनरुज्जयिनीवास्तव्यवणिग्महेन्द्रसिंहस्य । गेहे गमयति दिवसान्सद्धर्मपरायणो गाढम् ॥१७॥ ____ अथान्यदा कदापि हि नरेन्द्रवरनन्दन उदयपालः । बालवयस्यसमेतः क्रीडन् कानने कस्मिन् ॥८॥ दष्टो भुजंगमेन पादाङ्गुष्ठे तत्क्षणेनैव । पतितो धरण्यां ततः समुत्थितः कलकलो झटिति ॥८९॥ ततः कथितमेकेन कुमारामित्त्रेण राजकुले गत्वा । नरपतये यथा कुमारो दष्टोऽहिना बहिर्देव ! ॥१०॥ तत् श्रुत्वा नरपतिना नरान् निरूप्य प्रवरगारुडिकाः । आहृतास्तत्र ततः समं नीताः सबहुमानम् ॥९१॥ विषवशविसर्पिपीडं कुमारं दृष्ट्वा नरेन्द्रवृन्देन । भणितमेष नीयतां भवने येन युञ्जीमहि देव ! ॥९२॥ विहितं तथैव राज्ञा तैरपि विधिना स युक्तः पदतः । निजगुरूपदिष्टमगदमपि प्रयुक्तं ततः ॥९३॥ यः यः किमपि प्रयुक्त स स विषघातितवद् भूपीठे । लुटति विह्वल एव ततो भीतो नरपतिर्भणति ॥१४॥ भो भोः पुरारक्षक ! वितरत सर्वतः पटहं तथा भणत । यः कुमारं जीवयति तस्मै अर्ध ददाति राज्यस्य || एवं तेनापि विहितं सर्वतो मन्त्रवादिन आयन्ति । नच स्तोकोऽपि विशेषो विषेण पुनर्घातिताः सर्वे ॥९६॥ ततः क्षुभितः सर्वजनो हाहारावः पुरे समुच्छलितः । प्रतिगेहं प्रतिहट्टं श्रुत्वा मनोरथेन तत् ॥९॥ भाणितो महेन्द्रसिंहो यदि त्वं प्रभणसि तदाहं कुमारम् । तत्क्षणमात्रेणैव प्रगुणशरीरं करोमि यतः ॥९८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216