Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
४४६
सुपासनाह-चरिअस्मि
नो पुणरवि वणिजेणं निख्वइस्संति तह य धम्मस्स । होही बुड्ढी न जओ गिहिणो दव्वेण सा होइ। तो तेणं पडिभणियं को उवहासो नयं पवन्नाण । परदव्वाइवहारे जेणं सो होइ वणियाण ॥७३॥ ववहरमाणाण पुणो होइ सुलाहो कयावलाभो वा । संगामेवि हु सुहडा हारंति जिणंति कझ्यावि।७४॥ एवं तु न भणियव्वं पढमवणिज्जेण मूलहाणीए । पुणरवि य मए वणिज्ज नहु कायव्वंति जं भणियं ।। जइवि गुरुवल्लिगहणे भग्गकमो कहवि केसरी जाओ। तहवि य मत्तगयाण पुणोवि कुंभत्थलं दलइ ॥ जं भणसि पुणवि पियरो वणिजत्थं नेय पट्टविस्संति । का अम्हाणं हाणी जइ एवं ते करिस्संति ?॥ जं भणसि धम्मवुड्ढी दव्वेणं होइ सावयजणस्स । तंपि न जुत्तं किं कोवि कुणउ तित्तपि धम्मत्थं ? ॥ यत::
"अन्यायोपात्तवित्तेन यो हितं हि समीहते । भक्षणात् कालकूटस्य सोऽभिवाञ्छति जीवितम्"। इच्चाइसुजुत्तीहिं निरुत्तरो सो कओवि तं भणइ । जइ एवं तो बंधव ! मज्झ विभागं समप्पेसु ॥७९॥ तो तं पइ सो जंपइ सव्वंपि धणं धरेसु नियपाले । इह गमिउं कइवि दिणे पिऊण पासे गमिस्सामि ॥ तहवि नय नियमभंग करेमि मणसावि निच्छओ एस । इत्तो परओ जम्हा दिसिव्वयं समहियं होइ।। तुज्झवि न जुत्तमेयं मं मोत्तुं तह वयंपि भंजेउं । बाणारसीए गमणं व्यपिवासाए नडियस्स ॥८२॥ तो मेहरहो पइ मा पभणसु किंपि इत्थ विसयम्मि । गंतव्ववमस्सं चिय नियपुनपरिक्षणकएण ॥ तो तं दव्वं सव्वं समप्पियं तस्स, सोवि सत्थेण । सह पथिओ कमेणं पत्तो वाणारसिं नयरिं ॥४४॥
मेघरथेन भणितं प्रथमं वाणिज्येन निर्गतावावाम् । तत उपहास लप्स्यावहे लोकात् , तथा च पितरौ ॥७१॥ नो पुनरपि वाणिज्येन निरूपयिष्यतस्तथा च धर्मस्य । भविष्यति वृद्धिर्न यतो गृहिणो द्रव्येण सा भवति ॥७२॥ ततस्तेन प्रतिभणितं क उपहासो नयं प्रपन्नानाम् ? । परद्रव्याद्यपहारे येन स भवति वणिजाम् ॥७३॥ व्यवहरमाणानां पुनर्भवति सुलामः कदाप्यलाभो वा । संग्रामेऽपि हि सुभटा नश्यन्ति जयन्तिं कदापि ॥७४॥ एवं तु न भणितव्यं प्रथमवाणिज्येन मूलहान्याम् । पुनरपि च मया वाणिज्यं न हि कर्तव्यामिति यद् भणितम् ॥ यद्यपि गुरुवल्लीगहने भग्नक्रमः कथमपि केसरी जातः । तथापि च मत्तगजानां पुनरपि कुम्भस्थलं दलयति ॥ यद् भणसि पुनरपि पितरौ वाणिज्यार्थ नैव प्रस्थापयिष्यतः । काऽस्माकं हानियद्येवं तौ करिष्यतः ? ॥७७॥ यद् भणसि धर्मवृद्धिद्रव्येण भवति श्रावकजनस्य । तदपि न युक्तं किं कोऽपि करोतु चिन्तामपि धर्मार्थम् ॥ इत्यादिसुयुक्तिभिर्निरुत्तरः स कृतोऽपि तं भणति । यद्येवं ततो बान्धव ! मम विभागं समर्पय ॥७९॥ ततस्तं प्रति स जल्पति सर्वमपि धनं धर निजपाद्ये । इह गमयित्वा कत्यपि दिनान् पित्रोः पार्थे गामिष्यामि ॥ तथापि न च नियमभङ्गं करोमि मनसापि निश्चय एषः । इतः परतो यस्माद् दिग्वतं समधिकं भवति ॥८१॥ तवापि न युक्तमेतद मां मुक्त्वा तथा व्रतमपि भङ्क्त्वा । वाराणस्यां गमनं द्रव्यपिपासया नटितस्य ॥८२॥ ततो मेघरथो जल्पति मा प्रभण किमप्यत्र विषये । गन्तव्यमवश्यमेव निजपुण्यपरीक्षणकृते ॥८३॥ ततस्तद् द्रव्यं सर्व समर्पितं तस्मै, सोऽपि सार्थेन । सह प्रस्थितः क्रमेण प्राप्तो वाराणसी नगरीम् ॥४४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216