Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
४४४
सुपासनाह चरिअम्मिकिं कायव्वं एवं एए उवयारिणो समग्गावि । ता कस्स तुमं देया, सा पभणइ ताय ! मूरस्स ॥४४॥ जम्हा अइप्पयंडो एसो इयरे हणेइ न हु भंती । पडिपन्नो य मए पुण पुब्बि वइसो सचित्तेणं ॥४५॥ नहु चिंतियपि लब्भइ तम्हा मं देसु तस्स सूरस्स । इयरेवि बुज्झविजंतु जंतु सहाणमविलंबं ॥४६॥ ता सविसेसं सकारिऊण दोवि हु विसज्जिया रन्ना । मूरो विवाहिऊणं मंडलियपयम्मि संठविओ ॥ रहकारोवि विलक्खो जाओ निरु दुक्खिओ कुमरिचिरहे । चिंतइ अहो इमीए पडिवन्नं पालियं नेय ॥ ता किं इमिणा धणजीविएण मह सयणपरियणेणं च । विनाणेगवि इमिणा विणा इमीए तओ झत्ति ॥ चडिऊणं गिरिसिहरे अप्पा किल मिल्लिही मरणचित्तो । ता तत्थ मुणी दिवो नाणी झाणम्मि बटुंतो।। पणओ य सविगएण मुणिणावि हु धम्मलाभिउं भणिओ। निम्माणुसे अरन्ने किमागओ तं सि भो कहसु ?॥ तो सो साहइ मरणस्स कारणा, मुणिवरेण तो भणियं । तुम्हारिसाण जुत्तं न बालमरणं अहो काउं। जं एएण कएणवि जीवस्स पुणोवि कम्मरसगस्स । हुति मरणाई नूणं तम्हा कम्मक्खयं कुंणसु ॥५३॥ सो पुण हवेइ छद्धमाइविविहेहिं तवविसेसेहिं । ते पुण हुंति कयस्था तिगरणसुद्धीए, सा य पुणो॥५४॥ सम्मं निव्वहइ जईण चत्तसंगाण, ता तुमपि जई । हवसु इमं सोऊणं तह विहियं तेण, सो य अहं ॥५५॥ इय सुणिऊणं भणियं मेहरहेणं मुणिंद ! अणुदियहं । जीवाण हुंति सयहा एवंविहहेउणो नवरं ॥५६॥ कोवि हु करेइ एवं ता पसिऊणं ममावि आइसह । उचियं धम्म जेणं सम्मं तमहं पवज्जामि ॥५७॥
इति श्रुत्वा राजा गुरुचिन्तादुःखसागरनिमग्नः । हकारयित्वा दुहितरं रहसि मन्त्रयति यथा वत्से ! ॥४३॥ किं कर्तव्यमेवमेत उपकारिणः समग्रा आपि । तस्मात्कस्मै त्वं देया, सा प्रभणति तात ! शराय ॥४४॥ यस्मादतिप्रचण्ड एष इतरौ हन्यान्न हि भ्रान्तिः । प्रतिपन्नश्च मया पुनः पूर्व वैश्यः स्वचित्तेन ॥४५॥ नहि चिन्तितमपि लभ्यते तस्मान्मां देहि तस्मै शूराय । इतरावपि बोध्येतां यातां स्वस्थानमविलम्बम् ॥४६॥ तस्मात् सविशेष सत्कार्य द्वावपि हि विसर्जितौ राज्ञा । शूरो विवाह्य मण्डलिकपदे संस्थापितः ॥४७॥ रथकारोऽपि विलक्षो जातो निश्चितं दुःखितः कुमारीविरहे । चिन्तयत्यहो अनया प्रतिपन्नं पालितं नैव ॥४॥ तस्मात्किमनेन धनजीवितेन मम स्वजनपरिजनेन च । विज्ञानेनाप्यनेन विनाऽनया ततो झटिति ॥४९॥ आरुह्य गिरिशिखर आत्मा किल मोक्ष्यते मरणचित्तः । तावत्तत्र मुनिर्दृष्टो ज्ञानी ध्याने वर्तमानः ॥५०॥ प्रणतश्च स विनयेन मुनिनापि खलु धर्मलाभयित्वा भणितः । निर्मानुषेऽरण्ये किमागतस्त्वमास भोः ! कथय । ततः स कथयति मरणस्य कारणात् , मुनिवरेण ततो भणितम् । युष्मादृशानां युक्तं न बालमरणमहो कर्तुम्॥ यदेतेन कृतेनापि जीवस्य पुनरपि कर्मवशगस्य । भवन्ति मरणानि नूनं तस्मात्कर्मक्षयं कुरु ॥१३॥ स पुनर्भवति षष्ठाष्टमादिविविधैस्तपोविशेषैः । ते पुनर्भवन्ति कृतार्थास्त्रिकरणशुद्धया, सा च पुनः ॥५४॥ सम्यग् निर्वहति यतीनां त्यक्तसङ्गानां, तस्मात्त्वमपि यतिः । भवेदं श्रुत्वा तथा विहितं तेन, स चाहम् ॥ इति श्रुत्वा भणितं मेघरथेन मुनीन्द्र ! अनुदिवसम् । जीवानां भवन्ति शतधैवंविधहेतवः किन्तु ॥१६॥ कोऽपि हि करोत्येवं तस्मात्प्रसद्य ममाप्यादिशत । उचितं धर्म येन सम्यक् तमहं प्रपद्ये ॥१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216