Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 173
________________ ४४२ सुपासनाह चरिअम्मि --- इय सुणिवि तेण तक्खणिण भणिय, वरमंतिथइयदंडादिवइय ||१७|| चासि जो कुवि निरीहु, जो लद्धलीहु चारहडीसीहु । विनागरिव होउ वावि, नेमित्ति जोयहु तसु अभावि ||१८|| इय गुणसंजुत्त नियहु निरुत्तउ, वरु कत्थवि धरणियलि लहु । मह वच्छिहि कमलदलच्छिहि, मंतिथइयदंडाघरहु ! ॥ १९ ॥ तो सचिवमाइएहिं सव्वत्थ गवेसिओ पुरे ताव । न य उबलदो कोत्रि हु पुव्युत्तगुणेहिं परियरिओ || तो बर्हिगामेसुं सव्वेव निरिक्खयंति, सचिवेण । तो दिट्ठो सूरनरो कोदंडपरिस्समपवीणो ॥ २१ ॥ पुट्ठो सचिवेण तओ का सत्ती तुज्झ परबले मिलिए ? | लक्खंपि विलक्खं चिय करेमि धणुहेण सो भइ ॥ को पचओ हत्थे भणिए सचिवेण भणड़ सूरोवि । निव्वडियसुहडसहस्सं मए समं मुंच जोहत्थं ॥ २३॥ तोमंती ते समं समरम्मि निरूवए भडसहस्सं । सरधोरणीए तं पइ तं वरिसेउं समारद्धं ||२४|| लहुत्याए सूरो ताण सरे खंडए नियसरेहिं । इय खणमेगं दद्धुं सचिवो सूरं इमं भइ ||२५|| उवसंहर संरंभं परिणयसु रइरंभसंभुघरणिसमं । रायकुमारिं चिरकालचिन्नपुन्नेहिं उवणीयं ॥ २६ ॥ इय भणिऊणं मंती गणयं पुच्छेइ सोहणं लग्गं । अज्जदिणाओ सत्तमदिणम्मि साहेइ सो, इत्तो ||२७|| कवि नियंतेण परिहारेणावि पाविओ वइसो । अइविन्नाणी तेणावि रहवरो दंसिओ तस्स ||२८|| आरोविऊण तम्मी नीओ गयणेण तेण पडिहारो । धरणीतिलए कीलियपओगवंसओ ओ तेण ॥ २९ ॥ Jain Education International इति श्रुत्वा तेन तत्क्षणेन भणिता वरमन्त्रिस्थगिकदण्डाधिपतयः ॥ १७ ॥ चतुर्दिक्षु पश्यत कमपि निरीहं यो लब्धरेखश्चारभटीसिंहः । विज्ञानगरिष्ठो वा भवतु वापि, नैमित्तिकं पश्यत तस्याभावे ॥ १८ ॥ इति गुणसंयुक्तं पश्यत निरुक्तं वरं कुत्रापि धरणितले लघु । मम वत्सायाः कमलदलाक्ष्या मन्त्रिस्यगिकदण्डधराः ! ॥ १९ ॥ ततः सचिवादिभिः सर्वत्र गवेषितः पुरे तावत् । न चोपलब्धः कोऽपि हि पूर्वोक्तगुणैः परिकरितः ॥२०॥ ततो बहिर्ग्रामेषु सर्वेऽपि निरीक्षन्ते, सचिवेन । ततो दृष्टः शूरनरः कोदण्डपरिश्रमप्रवीणः ॥२१॥ पृष्टः सचिवेन ततः का शक्तिस्तव परबले मिलिते ? | लक्षमपि विलक्षमेव करोमि धनुषा स भणति ॥ २२ ॥ फः प्रत्यय इहार्थे भणिते सचिवेन भणति शूरोऽपि । निर्वर्तितसुभटसहस्रं मया समं मुञ्च योधार्थम् ||२३|| ततो मन्त्री तेन समं समरे निरूपयति भटसहस्रम् । शरघोरण्या तं प्रति तद् वर्षितुं समारब्धम् ॥२४॥ लघुहस्ततया शूरस्तेषां शरान् खण्डयति निजशरैः । इति क्षणमेकं दृष्ट्वा सचिवः शूरमिदं भणति ॥२५॥ उपसंहर संरम्भं परिणय रतिरम्भा शम्भुग्रहिणसिमाम् । राजकुमारीं चिरकालचीर्णपुण्यैरुपनीताम् ॥२६॥ इति भणित्वा मन्त्री गणकं पृच्छति शोभनं लग्नम् | अद्यदिनात्सप्तमदिने कथयति सः इतः ॥२७॥ कथं कथमपि पश्यता प्रतिहारेणापि प्राप्तो वैश्यः । अतिविज्ञानी तेनापि रथवरो दर्शितस्तस्मै ॥ २८ ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216