Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
मणारहकहा।
कमलिणिगयजललवचंचलम्मि, धणजोव्वणजीवियपियबलम्मि ॥१०॥ सव्वंपि निबंधणु वयह एउं, परि किंतु मज्झ निक्कन हेउ । तड्डवियकन्नु वणिसुउ भणेइ, कह सावि हेउ, अह मुणि कहेइ ॥११॥ इह भरहि पसिद्ध लच्छिसिणिद्धउं, अस्थि नयरु धरणीतिलउ । तहिं राउ महेसरु रूवि सुरेसरु, चायकित्तिगुणगणनिलउ ॥१२॥ रइरूवतुल तस्सत्थि भन्ज, सुहसीलसलूणिय पवरलज्ज । ताणं च कयावि हु जाय दुहिय, नामेण तिलोत्तिम गुणिहि अहिय ॥१३॥ जुव्वणभरिनिभरि अह कयाइ, वती पिच्छिवि निरु झियाइ । पुहईसरु, कुवि अणुरूवु रमणु, मह वच्छिहि जुव्वणतुरयदमणु ॥१४॥ इह होही सुंदरु रूवि पुरंदरु, दरियसत्तुवित्तासकरु ।। सइ आणपडिच्छउ पूरियवंछउ, छेउ विबुहु बहुबुद्धिधरु ॥१५॥ तो पुच्छिय सा निवपुंगवेण, को तुज्झं वच्छि! वरु भणि जवेण । सा भणइ ताय ! चारहडिपत्तु, नेमित्तिउ अह विनाणजुत्तु ॥१६॥ सो होउ मज्झ भत्तारु सारु, अन्नह मह नियम न होमि दारु ।
सितदशनकिरणविच्छुरिताधरस्ततो जल्पति तं प्रति मुनिरपि मधुरम् । . कमलिनीगतजललवचञ्चले धनयौवनजीवितप्रियबले ॥१०॥ सर्वमपि निबन्धनं व्रतस्यैतत् परं किन्तु मम नृपकन्या हेतुः । ततकर्णो वणिक्सुतो भणति, कथं सापि हेतुः, अथ मुनिर्भणति ॥११॥ इह भरते प्रसिद्धं लक्ष्मीस्निग्धमस्ति नगरं धरणीतिलकम् । तत्र राजा महेश्वरो रूपेण सुरेश्वरस्त्यागकीर्तिगुणगणनिलयः ।।१२।। रतिरूपतुल्या तस्यास्ति भार्या शुभशीलसलवणिता प्रवरलज्जा । तयोश्च कदापिं खलु जाता दुहिता नाम्ना तिलोत्तमा गुणैरधिका ॥१३॥ यौवनभरनिभेरेऽथ कदाचिद् वर्तमानां दृष्ट्वा निश्चितं ध्यायति । पृथिवीश्वरः, कोऽनुरूपो रमणो मम वत्साया यौवनतुरगदमनः ॥१४॥ इह भविष्यति सुन्दरों रूपेण पुरन्दरो दृप्तशत्रुवित्रास करः । सदाऽऽज्ञाप्रत्येषकः पूरितवाञ्छश्छेको विबुधो बहुबुद्धिधरः ॥१५॥ ततः पृष्टा सा नृपपुङ्गवेन कस्तव वत्स ! वरो भण जवेन । सा भणति तात! चारभटीप्राप्तो नैमित्तिकोऽथ विज्ञानयुक्तः ॥१६॥ संभवतु मम भर्ता सारोऽन्यथा मम नियमो न भवामो दाराः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216