Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
४३६
माणदेवकहा ।
भवे भवको तओ चुओ होहिही य, ता भव्वा ! | थेवावि व्यावससा पालेयब्वो निरइयारो ||
तथा,
तन्हा सुसियसरीरा संतोसरसायणं सया पियह। जेण जरमरणहरणं भवियजणा ! निव्वुई लहह ||४३|| ते धणिणो ते गुणिणो ते समिणो ते विवेइणो वणो । संतोसनंदणवणे रमंति जे पमुइया निचं ॥ ४४ ॥
यतः,
एगं जस्स कलत्तं चितावि हु तस्स थोविया होई । सा दुगुणाइकमेणं वड्ढइ एक्किकबुड्ढी ||४५ || एवं पुताई हरिरिरहभवणदविणमाईसु । वड् तेसु विवइ मणसंतावो मणुस्साणं ॥ ४६ ॥ अपरिग्गहाण जा होइ निव्बुई पसमसुहियहिययाणं । वेयंति मुणिवरच्चिय तीसे सुरसं रसं नन्ने ॥४७॥ जेत्तियमित्तो लोहो तेत्तियमित्तं जियाण दारिदं । संतोसी सुयइ सुहं सिरकयचरणो दरिस ||४८ || उवरिमुवरिं नियंतो विदाइ धणीवि अइदरिदोन्न । रोरोवि ईसराय संतोसरसायणे पीए ॥ ४९ ॥ ॥ इति पञ्चमव्रतपञ्चमातिचारविपाके मानदेवदृष्टान्तः समाप्तः ॥
तृतीयभवे भवमुक्तस्ततश्च्युतो भविष्यति च तस्माद्भव्याः ! । स्तोकोऽपि व्रतविशेषः पालयितव्यो निरतिचारः ॥ तृष्णा शुष्कशरीराः संतोषरसायनं सदा पिबत । येन जरामरणहरणं भव्यजनाः ! निर्वृतिं लभध्वम् ||४३|| ते धनिनस्ते गुणिनस्ते शमिनस्ते विवेकिनो प्रतिनः । संतोषनन्दनवने रमन्ते ये प्रमुदिता नित्यम् ॥४४॥ एकं यस्य कलत्रं चिन्तापि हि तस्य स्तोका भवति । सा द्विगुणादिक्रमेण वर्धत एकैकवृद्धौ ॥ ४५ ॥ एवं पुत्रादिष्वपि हरिकरिरथभवनद्रविणादिषु । वर्धमानेषु विवर्धते मनः संतापो. मनुष्याणाम् ॥४६॥ अपरिग्रहाणां या भवति निर्वृतिः प्रशमसुखितहृदयानाम् । वेदयन्ति मुनिवरा एव तस्याः सुरसं रसं नान्ये ॥ यावन्मात्रो लोभस्तावन्मात्रं जीवानां दारिद्र्यम् । संतोषी स्वपिति सुखं शिरःकृतचरणो दारिद्र्यस्य ॥४८॥ उपर्युपरि पश्यन् विद्राति धन्यप्यतिदरिद्र इव । रोरोऽपीश्वरायते संतोषरसायने पीते ॥ ४९ ॥
Jain Education International
Atha
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216