Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 171
________________ कुन्जा जोयणमाणं सड्ढो उड्ढाहतिरियदिसिगमणे । चउदसरज्जुगयाण जीवाण अभयहेउत्ति ॥१॥ जं तत्तायसगोलयसमाणया अविरयां इहं जीवा । तम्हा मणोरहो इव तं कुव्वंतो हियं लहइ ॥२॥ तथाहि ;धन्नउरनामगाम धणधन्नसमिद्धवणिजणं आसि । तत्थत्थि वणिपहाणो सुधणो नामेण गुरुसिट्टी ॥३॥ वरमहिमासंपन्ना महिमा नामेण भारिया तस्स । ताण तणया विणीया मेहरहमणोरहभिहाणा ॥४॥ अह अन्नया भमंतेहिं तेहिं उजाणसरिसराईसु । । एक्कम्मि वणनिगुंजे दिवो मुणिपुंगवो एगो ॥५॥ कथम् ? तवतवणतावतावियसरीरु, दुद्धरवयभारुव्वहणधीरु । दुटकम्मरिउमलणमल्लु, अइयणसामलु धरियजल्लु ॥६॥ नासग्गनिसियलोयणविलोउ, मणसावि न पत्थइ वयविलोउ । . उवसंग्गवग्गविग्गहियदेहु, बावीसपरिसहगरुयगेहु ॥७॥ सो वंदिउ तेहिं सुभत्तिसारु, संसारमहोयहिपत्तपारु । सो पुच्छिउ सेटिह नंदणेण, पढमेण सुयणआणंदणेण ॥८॥ जुन्चणभरिनिभरि रूवमडप्फरि, गहिय दिक्ख किण कारणिण । जइ विग्घु न झाणह गुणमह जाणह, कहहि झत्ति पहु ! आयरिण ॥९॥ सियदसणकिरणविच्छुरिय अहरु, तो जपइ तं पइ मुणिवि महुरु । कुर्याद् योजनमानं श्राद्ध ऊर्ध्वाधस्तियग्दिग्गमने । चतुर्दशरज्जुगतानां जीवानामभयहेतुरिति ॥१॥ यत् तप्तायसगोलकसमाना अविरता इह जीवाः । तस्माद् मनोरथ इव तत्कुर्वन् हितं लभते ॥२॥ धान्यपुरनामग्रामो धनधान्यसमृद्धवणिग्जन आसीत् । तत्रास्ति वणिक्प्रधानः सुधनो नाम्ना गुरुश्रेष्ठी ॥३॥ वरमहिमसंपन्ना महिमा नाम्ना भार्या तस्य । तयोस्तनयौ विनीतौ मेघरथमनोरथाभिधानी ॥४॥ अथान्यदा भ्रमद्भयां ताभ्यामुद्यानसरित्सरआदिषु । एकस्मिन् वननिकुञ्जे दृष्टो मुनिपुङ्गव एकः ॥५॥ तपस्तपनतापतापितशरीरो दुर्धरव्रतमारोद्वहनधीरः । । दुष्टाष्टकमरिपुमर्दनमल्लोऽतिघनश्यामलो धृतयत्नः ॥६॥ नासाग्रन्यस्तलोचनविलोको मनसापि न प्रार्थयते व्रतविलोपम् । उपसर्गवर्गविगृहीतदेहो द्वाविंशतिपरीषहगुरुगेहम् ॥७॥ स वन्दितस्ताभ्यां शुभभक्तिसारं प्राप्तसंसारमहोदधिपारः । स पृष्टः श्रेष्ठिनो नन्दनेन प्रथमेन सुजनानन्दनेन ॥८॥ यौवनभरनिर्भरे रूपगर्वे गृहीता दीक्षा केन कारणेन? । यदि विघ्नो न ध्यानस्य गुणमथ जानीथ कथयत झटिति प्रभो ! आदरेण ॥९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216