Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 168
________________ माणदेवकहा ४३७ कहसु उवायं किंपि हु लच्छीलाही हवेइ मह जेण । इत्तियदिणाणि सव्वे विहला जाया मह उवाया ॥ तो आह दिंडी डडवं मा करेसु मह पुरओ | अतुच्छलच्छिविच्छडुमिच्छसे वच्छ ! निच्छयओ ॥ जता, तो मह पुट्टिमा मंचसु कहवि जाव छम्मासं । नो भोयणाइचिता कायव्वा कावि वर्णिय ! तए ॥ तो तेणं पडिभणियं जुत्तमिण किंतु मज्झ पियराण । सो नत्थि कोइ दुइओ भोयणमेत्तंपि जो दाही || बुड्ढाई थड्ढाई विहुणियविहवाई वाहिविहुराई । मह विरहम्मि मरंती ता कह ताई करेमिहि ? || १८ || तो जंपेइ दिंडी जइ एवं वच्छ ! गच्छ नियगेहं । गहिऊण इमं विज्जं वज्जकुशनामियं पवरं ॥ १९ ॥ एसा य पइदिपि हु रुष्पस्स पलाई पंच तुह दाही । सुमरियमित्तावि लहुं तो जत्तो इत्थ कायव्व ॥ २० ॥ इय भणिऊणमदंसणमह पत्ते तम्मि सोवि नियगेहे । पत्तो रयणी तओ विहिपुज्यं सुमरिया विज्जा | तएव तस्सुस्सी से रुपस्स पलाई पंच मुकाई । सो पिच्छिय पच्चूसे गिण्हइ ताई पहिमणो ||२२|| तो ताई विकिणि गहिउं दव्वं करेइ तेणावि । गेहव्वयाइ सव्वं तह किंचि स देइ धम्मम्मि ||२३|| कच्चोलमाइयाणिवि कहवि घडावे तेण रुप्पेण । तो पिउणा सो भणिओ रे संपइ वच्छं ! तुह गेहे ॥ कच्चालाई दीसंति कह णु कह मूलदव्त्रविरहेवि । कहमियसंखं दव्वं तए वित्तं फुडं कहसु ? ||२५|| कहिए जहट्टिए तेण जाव सिट्ठी पलोपए तुट्टो । कञ्च्चोलाई नियमाउ समहियाईपि ता नियइ ॥ २६॥ farsaराहणभीओ तो सो जंपेइ मज्झ तुज्झवि य । कच्चोलाणं दसगं नियमे मुक्कलयमेयाई || २७॥ अथान्यदा त्रिदण्डी- योगीश्वरनामको गुरूद्याने । दृष्टः पृष्टश्च ततो नत्वा सादरं तेन ||१३|| कथोपायं कमपि खलु लक्ष्मीलाभो भवति मम येन । इयद्दिनानि सर्वे विफला जाता ममोपायाः || १४ || तत आह त्रिदण्डी तुण्डताण्डवं मा कुरु मम पुरतः | अतुच्छलक्ष्मीविस्तारमिच्छसि वत्स ! निश्चयतः ॥ यदि तावत्, ततो मम पृष्ठमा मुञ्च कथमपि यावत्पण्मासम् | नो भोजनादिचिन्ता कर्तव्या कापि वणिक् ! त्वया ॥ ततस्तेन प्रतिभणितं युक्तमिदं किन्तु मम पित्रोः । स नास्ति कश्चिद् द्वितीयो भोजनमात्रमपि यो दास्यति ॥ वृद्धौ स्तब्धौ विधुतविभवौ व्याधिविधुरौ । मम विरहे म्रियेते तस्मात्कथं तौ करोमीदानीम् ? ॥१८॥ ततो जल्पति त्रिदण्डी यद्येवं वत्स ! गच्छ निजगेहम् । गृहीत्वेमां विद्यां वज्राङ्कुशानामिकां प्रवराम् ॥१९॥ एषा च प्रतिदिनमपि खलु रूप्यस्य पलानि पञ्च ते दास्यति । स्मृतमात्रापि लघु ततो यत्न इह कर्तव्यः ॥ इति भणित्वाऽदर्शनमथ प्राप्ते तस्मिन् सोऽपि निजगेहे । प्राप्तो रजन्यां ततो विधिपूर्वं स्मृता विद्या ॥२१॥ तयापि तस्योच्छीर्षे रूप्यस्य पलानि पञ्च मुक्तानि । स दृष्ट्वा प्रत्यूषे गृह्णाति तानि प्रहृष्टमनाः ॥२२॥ ततस्तानि विक्रीय गृहीत्वा द्रव्यं करोति तेनापि । गेहव्ययादि सर्व तथा किञ्चित्स ददाति धर्मे ||२३| पात्रादीन्यपि कथमपि घटयति तेन रूप्येण । ततः पित्रा स भणितो रे संप्रति वत्स ! तब गेहे ॥ २४ ॥ पात्राणि दृश्यन्ते कथं नु कथं मूलद्रव्यविरहेऽपि । कथमितिसंख्यं द्रव्यं त्वयाऽर्जितं स्फुटं कथय ? || २५॥ कथिते यथास्थिते तेन यावत् श्रेष्ठी प्रलोकते तुष्टः । पात्राणि नियमात्समधिकान्यपि तदा पश्यति ।। २६ ।। विरतिबिराधनभीतस्ततः स जल्पति मम तवापि च । पात्राणां दशक नियमे मुत्फलमेतानि ||२७|| Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216