Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
दुलहकहा ।
४३५
को तत्थ मज्झ दोसो इय भासतो हसिज्जए लोए । इयरो उण जह भणियं तहेव तं पालए पयओ ।। एवं वच्चतम् उ काले कालेण कवलियां कहनि । वल्लहदुल्लहराया दोविहु नियआउयस्संते ||४०| पढ पढ कप्पे बीओ गंधव्विसु उवत्रन्नो । तो सुमरियपुव्वंभवा पाउन्भूया मह समीवे ॥४१॥ एगो तुम्हा पुरो नियनियमफलं पयासए देवो । अच्छरसाहिं सहिओ पिच्छणयछणविहाणेण ॥४२॥ इयरो सकलंकवओ किविसियसुरो सरेवि गोवग्गं । तुम्हपडिवोहणत्थं गायइ गोत्रीयणेण समं ||४३|| इय कहिउं तच्चरियं सूरी जा उवरओ, स गंधव्वो । पढइ सुरो तो एवं पच्छायावेण संतत्तो ॥ ४४ ॥ एकपहुणो सयासे गहिया विरई मए इमेणावि । ही ही पमायवसओ सकलंका सा मए विहिया ॥ ४५ ॥ हा हा चिंतामणिसंनिहाए विरईय कलंकमाणेवि । निब्भग्ग से हरेण कोडीए वराडिया किणिया ||४६॥ संतोसामयपाणं काउं उच्चक्कियं हयासेणं । जं गहिऊणं विरई कलंकिया मोहमूढेण || ४७||
।
तं विरइपालणफलं जे कीलइ एस अच्छराहि समं । मह पुण पलवंतस्सवि न दिति एयाओ पडिवयणं ।। इय सुणिऊण राया संवेगव सुच्छलंतसुहभावो । सम्मत्ताईधम्मं पडिवज्जइ सुरिपासम्म ||४९ ॥ देवावि गुरुचरणे नमिऊणं पडिगया नियद्वाणं । कप्पसमत्तीए तओ गुरूवि अन्नत्थ विहरेइ || ५० ॥ ता जह वल्लंहराएण पालिया निकलंकवयविरई । तह एवं अनेणवि पालियव्वा पयते ॥ ५१ ॥ ॥ इति परिग्रहपरिमाणचतुर्थातिचारे दुर्लभराजकथानकं समाप्तम् ॥
कस्तत्र मम दोष इति भाषमाणो ह्रस्यते लोकं । इतर: पुनर्यथा भणितं तथैव तत्पालयति प्रयतः ॥ ३९॥ एवं व्रजति तु काले कालेन कवलितौ कथमपि । वल्लभदुर्लभराजौ द्वावपि निजायुषोऽन्ते ||४०|| प्रथमः प्रथमे कल्पे द्वितीयो गान्धर्विकेषूपपन्नः । ततः स्मृतपूर्वभवो प्रादुर्भूतौ मम समीपे ॥४१॥ एको युष्माकं पुरो निजनियमफलं प्रकाशयति देवः । अप्सरोभिः सहितः प्रेक्षणक्षणविधानेन ॥ ४२ ॥ इतरः सकलङ्कवृतः किल्बिषिकसुर ः सृत्वा गोवर्गम् । युष्मत्प्रतिबोधनार्थं गायति गोपीजनेन समम् ॥४३॥ इति कथयित्वा तच्चरितं सूरिर्यावदुपरतः, स गन्धर्वः । पठति सुरस्तत एवं पश्चात्तापेन संतप्तः ॥ ४४ ॥ एकप्रभोः सकाशे गृहीता विरतिर्मयाऽनेनापि । ही ही प्रमादवशतः सकलङ्का सा मया विहिता ॥ ४५ ॥ हा हा चिन्तामणिसंनिभायां विरतौ कलंकमानीय । निर्भाग्यशेखरेण कोट्या वराटिका क्रीता ॥ ४६ ॥ संतोषामृतपानं कृत्वा वमितं हताशेन । यद् गृहीत्वा विरतिः कलङ्किता मोहमूढेन ॥४७॥
तद् विरतिपालनफलं यत्क्रीडत्येषोऽप्सरोभिः समम् । मम पुनः प्रलपतोऽपि न ददत्येताः प्रतिवचनम् ॥४८॥ इति श्रुत्वा राजा संवेगवशोच्छलच्छुभभावः । सम्यक्त्वादिधर्मं प्रतिपद्यते सूरिपार्श्वे ॥४९॥ देवावपि सुगुरुचरणौ नत्वा प्रतिगतौ निजस्थानम् । कल्पसमाप्त्या ततो गुरुरप्यन्यत्र विहरति ॥५०॥ तस्माद्यथा वल्लभराजेन पालिता निष्कलङ्कतविरतिः । तथैवमन्येनापि पालयितव्या प्रयत्नेन ॥ ५१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216