Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 164
________________ दुलहकहा। वरनाणमहोयहिपारगयं गयगव्वसमग्गसमाइगुणं ॥१३॥ गुणरिद्धिसबंधुरबुद्धिधर धरणीधरतुंगथिरत्तजुयं । । जुयमित्तविइन्नसुदिटिपहं पहसंतधुणंतजणाण समं ॥१४॥ सममन्नियरोरनरिंदगणं गणिसत्तामुत्तमसत्तधरं । धरिधुउरदुद्धरधम्मभरं भरहेसरवंसविसालधयं ॥१५॥ इय पिच्छणावसाणे पुट्ठो रन्ना मुणीसरो एवं । नाह ! सुरजुयलमेयं कहं नु इत्थागयं, किंवा ॥१६॥ गोवालियकयतेसो एसो गोवालियाण मज्झम्मि । नञ्चइ पढेइ गायइ, वीओ उण अमरवेसेण ॥१७॥ अमरंगणाण मज्झे नच्चइ गाएइ विविहभंगीहिं ? । तो गुरुगा पुव्वभयो कहिउं तेसिं समारद्धो ॥१८॥ तथाहिं ;अस्थि इह विंझसेलो सज्जणदेहेव नम्मयाकलिओ । तस्स समीवे समवत्तिपुरसमा अत्थि जमपल्ली ॥१९॥ तत्थ निवसिंसु दुन्नि य गोबलिया दुलहवल्लहभिहागा। बहुचउपयाइविहवा परुप्परं नेहसंपन्ना ॥२०॥ बहुगोवगोविवग्गेण परिगया गरुयगिरिनिरंजेसु । चारिति गोवलाई ससलिलगुरुहरियहारीसु ॥२१॥ तरुणिजणवेणिवीणामहुरसरुल्लासरासयसयोहा । चिट्ठति सथावि तहा सिंगरवारियदियंता ।।२२।। अह कहवि तत्थ सत्यपणोल्लिया अल्लिया यतं पल्लिं । अन्हे, लो दोवि इमे संपत्ता अम्हपासम्पि ॥२३॥ वंदित्तु भूवविट्ठा, अम्हेहि ताण सम्मुहं भणियं । भो भो लक्षूण इमं दुल्लहं कहवि मणुयत्तं ॥२४॥ कथारञ्जितदेवनरेन्द्रजनं जनमानसमानसहंसवरम् । वरज्ञानमहोदधिपारगतं गतगर्वसमग्रशमादिगुणम् ? ॥१३॥ गुणद्धिसबन्धुरबुद्धिधरं धरणीधरतुङ्गस्थिरत्वयुतम् । युगमात्रवितीर्णसुदृष्टिपथं प्रहसत्स्तुवजनयोः समम ।।१४।। सममतरोरनरेन्द्रगणं गणिसत्तममुत्तमसत्त्वधरम् । धृतोद्धरदुधरधर्मभर भरतेश्वरवंशविशालध्वजम् ।।१५।। इति प्रेक्षणावसाने पृष्टो राज्ञा मुनीश्वर एवम् । नाथ! सुर युगलगेतत्कथं न्वत्रागतं, किंवा ॥१६॥ गोपालिकृतवेश एष गोपालिकानां मध्ये । नृत्यति पठति गायति, द्वितीयः पुनरमरवेशेन ॥१७॥ अमराङ्गनानां मध्ये नृत्यति गायति विविधभाङ्गिभिः ? । ततो गुरुणा पूर्वभवः कथायितुं तयोः समारब्धः ।। अस्तीह विन्ध्यशैलः सज्जनदेहवद् नर्मदा(नत्रता)कलितः । तस्य समीपे सगवर्तिपुरसमाऽस्ति यमपल्ली ॥ तत्र न्यवात्माता द्वौ च गोपालौ दुर्लभवल्लभाभिधानौ । बहुचतुष्पदादिविभवों परस्परं स्नेहसंपन्नौ ॥२०॥ बहुगोपगोपीवर्गेण परिगतौ गुरुगिरिनिकुञ्जेषु । चारयतो गोधनानि ससलिलगुरुहरितधारिषु ॥२१॥ तरुणीननवेणीवीणामधुरस्वरोल्लासरासकमुदितौ । तिष्ठतः सदापि तथा शृङ्गरवापूरितदिगन्तौ ॥२२॥ अथ कथमपि तत्र सार्थप्रणोदिता आलीनाश्च तां पल्लीम् । वयं, ततो द्वावपीमौ संप्राप्तावस्गत्पार्थे ।।२३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216