Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 163
________________ नियमावहीए परओ जह पसवइ चउपयं तहा कुणइ । अइलोहग्गवत्थो स लहइ दुलहोव्व उवहासं ॥१॥ तथाहि;--- गुरुमहिहररमणीयं रयणायरसरिसपरिहकयसोहं । सोहग्गपुरं नयरं जंबुद्दीवंय सुहवासं ॥२॥ महिहरसिरफुरियकरो अरितमभरखंडणो तहिं अस्थि । गुरुब्ब मूरसेणो राया रंभा पिया तस्स ॥३॥ अह अन्नया निविट्ठो भवणोवरि पासए पुरपयाओ । पुव्यमुहं जंतीओ तो राया पुच्छए पुरिसं ॥४॥ इंदमहो खदमहो नागमहो वा किमज्ज इह नयरे । दीसइ जणो वयंतो विसेसओ विहियसिंगारो ? ॥५॥ तो तेणं पुरिसेणं कहियं जह अज्ज इत्थ चउनाणी । नाणमहोयही सूरी समोसढो पुव्यउजाणे ॥६॥ तव्वंदणवडियाए गच्छइ लोउत्ति इय निसामे । सब्बिड्डीए गंतुं वंदइ मूरि नरवरिंदो ॥७॥ निसुणइ जिणिंदम्म सम्मं मुणिनाहवयणओ जाव । ताव सहसा कओवि हु पत्तं सुरजुयलयं तत्थ ॥८॥ एगो य अच्छराहिं पिच्छणयछणं पयट्टए तत्थ । वीओ मणहरसदेण वायमाणो कणयसिंगं ॥९॥ गोवालिणीण विंदं नचावइ फारमुत्तियाहारं । उन्नमयवासनिवसणपीणुन्नयथणहराभोगं ॥१०॥ बहुहावभावसभावसंगयं गरुयभत्तिसंजुत्तं । उच्चारावइ छदंतरम्मि एयं च थुइकुलय ॥११॥ तथाहि ; पणमामि जयत्तयवंसमणि मणिकंचणमुक्वपमुक्कण । धणसारसुरिंदनरिंदनयं नयजुत्तसुजुत्तिसुसुत्तकह ॥१२।। कहरंजियदेवनरिंदजण जणमाणसमाणसहंसवरं । नियमावधेः परतो यथा प्रसूते चतुष्पदं तथा करोति । अतिलोभग्रहग्रस्तः स लभते दुर्लभ इवोपहासम् ॥१॥ गुरुमहीधररमणीयं रत्नाकरसदृशपरिखाकृतशोभम् । सौभाग्यपुरं नगरं जम्बूद्वीपबच्छुभवास (वर्ष)म् ॥२॥ महीधराशरःस्फुरितकरोऽरितमोभरखण्डनस्तत्रास्ति । सूरवच्छूरसेनो राजा रम्भा प्रिया तस्य ॥३॥ अथान्यदा निविष्टो भवनोपरि पश्यति पुरप्रजाः । पूर्वमुखं यान्तीस्ततो राजा पृच्छति पुरुषम् ॥४॥ इन्द्रमहः स्कन्दमहो नागमहो वा किमद्येहं नगरे । दृश्यते जनो व्रजम् विशेषतो विहितशृङ्गारः ? ॥५॥ ततस्तेन पुरुषेण कथितं यथाऽद्यात्र चतुर्ज्ञानः । ज्ञानमहोदधिः सूरिः समवसृतः पूर्वोद्याने ॥६॥ तद्वन्दनवृत्तितया गच्छति लोक इति निशम्य | सर्वद्धर्या गत्वा वन्दते सूरिं नरवरेन्द्रः ॥७॥ शृणोति जिनेन्द्रधर्म सम्यग् मुनिनाथवचनतो यावत् । तावत्सहसा कुतोऽपि हि प्राप्त सुरयुगल तत्र ॥८॥ एकश्चाप्सरोभिः प्रेक्षणक्षणं प्रवर्तयति तत्र । द्वितीयो मनोहरशब्देन वादयमानः कनकशृङ्गम् ॥९॥ गोपालिनीनां वृन्दं नर्तयति स्फारमौक्तिकहारम् । उन्नमद्वासोनिवसनपीनोन्नतस्तनभराभोगम् ॥१०॥ बहुहावभावसद्भावसंगतं गुरुभक्तिसंयुक्तम् । उच्चारयति च्छन्दोऽन्तरें एतच्च स्तुतिकुलकम् ॥११॥ प्रणमामि जगत्त्रयवंशमणिं प्रमुक्तमणिकाञ्चनमुख्यधनम् । धनसारसुरेन्द्रनरेन्द्रनतं नययुक्तसुयुक्तिसुसूत्रकथम् ।।१२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216