Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 165
________________ ४३४ सुपासनाह- चरिअम्मि धम्मम्म सया तुभेहिं उज्जमो होइ इत्थ कायव्वो । नमिऊण तओ तेहिवि सप्पणयं भणियमिय वयणं ॥ - मुज्मेण अम्हे मिगमाई मारिऊण निव्वहिमो । तो अम्मेहिं भणिय नहु नहु एयं खमं तुम्ह ||२६|| जलल चलम्मि जीए तडितरलविलासलच्छिविच्छड्डे । पडुपवणपहयपउमिणिजलतरले सयणसंजोगे ||२७|| महुमत्तकामिणीयणकडक्खविक्खेवचंचले पेम्मे । वामाण माणसं पिव अइचवले जोव्वणभरम्मि ||२८| जिधम्मो अणुचरिउ जुत्तो तुम्हाण तस्स पुण मूलं । सम्मत्तं निहिं ता तंगहिऊण सविसेस ||२९|| मह जिणपणी धम्मे इय जंपियम्मि अम्हेहिं । नमिऊण तेवि पभणंति अम्ह साहेह जिणधम्मं ॥ ३० ॥ तो दुविवि कहिओ धम्मो अंगीकओ पुणो तेहिं । पढमे असमत्थेहिं गिहिधम्मो बारसविहवि ||३१|| इत्तो अन्नत्थ गया अम्हे ताणं च धम्मनिरयाणं । अह् अन्नया य पंचमवयम्मि अइकडं जायं ||३२|| जम्हा उप्पयाणं तेहिं दोहिपि नियमकालम्मि । थोवा संखा विहिया, पइवरिस पसवमाणाण || ३३ ॥ जाय जया समहिया तयाइयारो वेइ इय मुणिउं । मूलपरिमाणमज्झा विकणए वल्लहो ताई ||३४|| दुलहेण पुणो पुनाए मूळसंखाए निययगावीणं । नियमावहीए परओ जह गन्भो होइ तह विहियं ॥ तो सो वल्लहराएण पणिओ मूढ ! इय कुणंतेणं । पंचमवय अइयारो विहिओ तुमए अहियदुहओ || इय सोउं स पभणइ गुरूण पासम्मि जा मए गहिया । सा चउपयाण संखा इन्हिपि हु तत्तिया चेव । नए किंचिव अहिंय किणियं जेणेह होइ अइयारो । सयमेव चउप्पयाइं मेहुणसन्नाए जायंति || ३८ ॥ वन्दित्वा भूपविष्टौ, अस्माभिस्तयोः संमुखं भणितम् । भो भो लब्ध्वेदं दुर्लभं कथमपि मनुजत्वम् ||२४|| धर्मे सदा युवाभ्यामुद्यमो भवत्यत्र कर्तव्यः । नत्वा ततस्ताभ्यामपि सप्रणयं भणितमिति वचनम् ||२५|| धर्मोद्यमेनावां मृगादीन्मारयित्वा निर्वहावः । ततोऽस्माभिर्भणितं नहि नह्येतत्समं युवयोः ॥ २६ ॥ जललवचपले जीविते तडित्तरलविलासलक्ष्मी विस्तारे । पटुपवनप्रहतपद्मिनीजलतरले स्वजनसंयोगे ||२७|| मधुमत्तकामिनीजनकटाक्षविक्षेपचञ्चले प्रेमणि । वामानां मानसमिवातिचपले यौवनभरे ||२८|| जिनधर्मोऽनुचरितुं युक्तो युवयोस्तस्य पुनर्मूलम् । सम्यक्त्वं निर्दिष्टं तस्मात्तद् गृहीत्वा सविशेषम् ॥ २९ ॥ उद्यच्छतं जिनप्रणीते धर्म इति जल्पितेऽस्माभिः । नत्वा तावपि प्रमाणत आवां कथयत जिनधर्मम् || ३०॥ ततो द्विविधोऽपि कार्यंतो धर्मोऽङ्गीकृतः पुनस्ताभ्याम् । प्रथमेऽसमर्थाभ्यां गृहिधर्मो द्वादशविधोऽपि ॥ ३१ ॥ इतोऽन्यत्र गता वयं तयोश्च धर्मनिरतयोः । अथान्यदा च पञ्चमत्रतेऽतिसंकटं जातम् ||३२|| यस्माच्चतुष्पदानां ताभ्यां द्वाभ्यामपि नियमकाले । स्तोका संख्या विहिता, प्रतिवर्ष प्रसूयमानानाम् ||३३| जायेत यदा समधिका 'तदातिचारो भवेदिति ज्ञात्वा । मूलपरिमाणमध्याद्विक्रीणीते वल्लभस्तानि ॥ ३४ ॥ दुर्लभेन पुनः पूर्णायां मूलसंख्यायां निजगवीनाम् । नियमावधेः परतो यथा गर्भो भवेत्तथा विहितम् ॥३५॥ ततः स वल्लभराजेन प्रभणितो मूढ ! इति कुर्वता । पञ्चमत्रतातिचारो विहितस्त्वयाऽधिकदुःखदः ॥ २६ ॥ इति श्रुत्वा स प्रभणति गुरूणां पार्श्वे या मया गृहीता । सा चतुष्पदानां संख्येदानीमपि तावत्येव ||३७|| नया किञ्चिदप्यधिकं क्रीतं येनेह भवत्यविचारः । स्वयमेव चतुष्पदानि मैथुनसंज्ञया जायन्ते ||३८|| Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216