Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
मूलनियमाहियाई कचोलाईणि भंजिरं पुणवि । तस्संखं कुणमाणो माणुव्व विराहए विरई ||१||
तथाहि;
अथ इह सालिगा गंधियह सुरहिदव्वडूढो । अमियकलसाभिहाणो सेट्ठी तत्यत्थि विक्खाओ ||२|| तब्भज्जा जिणदेवी पुत्तो से माणदेवनामोत्ति । सव्वकलाकुसलोवि हु दोगुच्चुव्वाइओ भमइ || ३ || अह जणणं समयं पत्तो सो साहुसंनिहाणम्पि । नमिऊणं मुणिचरणे निसुणइ सदेसणं पयओ ||४| तथाहि;
hroat वरम्म सोवि हु संतोसओ हवइ पवरो । सो छाविच्छेए तन्विच्छेओ विवेगाओ ||५|| सो उण गुरुवयणाओ तव्त्रयणान्नणे तओ जत्तो । कायव्यो बुद्धिमया निच्चं निब्भिच्चचित्तेण ||६|| जम्हा संतोसोच्चि परमो मोक्खस्स साहणोवाओ । इहलोइयसोक्खस्सवि सोच्चिय मूलं जओ भणियं । "संतोषैश्वर्यसुखिनां दूरे दुःखसमुच्छ्रयाः । लोभाशाबद्धचित्तानामपमानः पदे पदे ॥" किं परमं इह दुक्खं सजिगीसं माणसं मणुस्साणं । सोक्खंपि हु किं परमं सुनिरीहत्तं जमिह भणिय | “तन्दुलमानकमेकं कन्दर्पहरापि युवतिरेकैव । पृथ्वीपतेरपि फलं शेषः क्लेशोऽभिमानो वा ॥ " जह जह लोभोवरमो जह जह अप्पो परिग्गहारंभो । तह तह सुहं पवड्ढइ धम्मस्स य होइ संसिद्धी ॥ इचाइदेसणं निसुणिऊण वणिएण तणयसहिएण | सम्मदंसणपुत्रं पंचमयमणुव्वयं गहियं ॥ १० ॥ तब्भावत्थं नाउं सुणिणो पासम्मि परमविणएण । तो माणूदेवसहिओ सिट्टी वंदेवि मुणिना || ११ || संपत्तो नियगेहे पुत्तेण समं करेइ जिणधम्मं । दोगच्चहकिलतो भमइ सया माणदेवोवि ॥ १२ ॥ अह अन्नया दिंडी जोगीसरनामओ गुरुज्जाणे । दिट्ठो पुट्ठो य तओ नमिऊणं सायरं तेण || १३ ||
मूलनियमाधिकानि पात्रादीनि भङ्क्त्वा पुनरपि । तत्संख्यं कुर्वन् मान इव विराधयति विरतिम् ॥१ अस्तीह शालिग्रामो गान्धिकट्टमिव सुरभिद्रव्याढ्यः । अमृतकलशाभिधानः श्रेष्ठी तत्रास्ति विख्यातः ॥२॥ तद्भार्या जिनदेवी पुत्रस्तस्य मानदेवनामेति । सर्वकलाकुशलोऽपि हि दौर्गत्यखिन्नो भ्रमति ॥३॥ अथ जनकेन समं प्राप्तः स साधुसंनिधाने । नत्वा मुनिचरणौ शृणोति सदेशनां प्रयतः || ४ || कर्तव्यो वरधर्मः सोऽपि हि संतोषतो भवति प्रवरः । स वाञ्छाविच्छेदे तद्विच्छेदो विवेकात् ॥५॥ स पुनर्गुरुवचनात् तद्वचनाकर्णने ततो यत्नः । कर्तव्यो बुद्धिमता नित्यं निर्मृत्याचत्तेन ||६ ॥ यस्मात् संतोष एव परमो मोक्षस्य साधनोपायः । ऐहलोकिक सौख्यस्यापि स एव मूलं यतो भणितम् ॥७॥ र्किं परममिह दुःखं सजिगीषं मानसं मनुष्याणाम् । सौख्यमपि हि किं परमं सुनिरीहत्वं यदिह भणितम् | यथा यथा लोभोपरमो यथा यथाऽल्पः परिग्रहारम्भः । तथा तथा सुखं प्रवर्धते धर्मस्य च भवति संसिद्धिः इत्यादिदेशनां श्रुत्वा वणिजा तनयसहितेन । सम्यग्दर्शनपूर्व पञ्चममणुत्रतं गृहीतम् ॥१०॥ तद्भावार्थ ज्ञात्वा मुनेः पार्श्वे परमविनयेन । ततो मानदेवसहितः श्रेष्ठी वन्दित्वा मुनिनाथम् ॥११॥ संप्राप्तो निजगेहे पुत्रेण समं करोति जिनधर्मम् । दौर्गत्यदुःखक्लान्तो भ्रमति सदा मानदेवोऽपि ॥ १२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216