Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
४३०
सुपासनाह-चरिअम्मितस्स य मइमाहप्पं वन्नता जंति तेण सममेव । नरवइपासे सोवि हु सिद्धनरिंदं पणमिऊण ॥८६॥ साहइ सव्वं जं तत्थ साहियं अहियतोसओ रांया । पुणरवि कुणइ पसायं गिण्हसु देसं जमभिरुइयं ॥८७॥ तो सो भणेइ नरवर ! तुज्झ पसाएण नत्थि मह खूणं । किं कुणिमो देसेणं विरइविराहणपरो जं सो॥ जइ पुण तं मझुवरि तुट्ठो ता. जिणमयं पभावेसु । रहजत्तापमुहेणं महेण महनिव्वुइकरेण ॥८९॥ तो रन्ना सो भणिओं जइवि निरीहो तुम तहवि गिण्हं । गेहव्वयस्स जोग्गं किंचिवि कणचोप्पडाईयं ॥ एवंति तम्मि भणिउं गयम्मि रन्ना निओगिणो भणिया । जह कणमूडसहस्सं घयघडसहस्सं च मंतिगिहे ॥ पेसह, तेहिं तहच्चिय अणुट्ठिए कोसलेण लहुभाया । भणिओ देसलनामा जह अम्ह नियमओ अहियं ।। जं किंचि तं समप्पसु पुणोवि तं राउलम्मि, तेणावि । पडिवजिऊण तइया नियमाउ समहियं सव्वं ॥ अप्पिय सयणाण तओ भणिया एयं निएमु ठाणेसु । धरह नियमावहीए परओ गिण्हिस्समहमेयं ।।९४॥ तेहिवि तह चेव कए विनाओ कोसलेण वुत्तंतो । एसो कहवि हु तो तेण पभणिओ देसलो एवं ॥९५॥ हा भाय! पंचमवए इय कुणमाणेण तइयअइयारो । विहिओ तुमए अज्जवि ता अहियं देसु धम्मम्मि । इय पुणरुत्तं तेणं भणिओवि हु देसलो अकुव्वंतो । कालेणं मरिऊणं अप्पड्ढियवंतरो जाओ ॥९७॥ पणसयमंतिप्पवरो कोसलमंतीवि मरणसमयम्मि । गहिऊणं पव्वज्जं पत्तो माहिंदकप्पम्मि ॥९८॥ किंचहियसत्तसायरआउं परिपालिऊण तत्तो य । चइऊणं सिज्झिस्सइ महाविदेहम्मि वासम्मि ॥१९॥
तस्य च मतिमाहात्म्यं वर्णयन्तो यान्ति तेन सममेव । नरपतिपार्श्वे सोऽपि हि सिद्धनरेन्द्रं प्रणम्य ॥८६॥ कथयति सर्व यत्तत्र साधितमधिकतोषतो राजा । पुनरपि करोति प्रसादं गृहाण देशं योऽभिरुचितः।।८७॥ ततः स भणति नरवर ! तव प्रसादेन नास्ति मम श्रुणम् । किं कुर्मो देशेन विरतिविराधनपरो यत् सः॥८॥ यदि पुनस्त्वं ममीपोर तुष्टस्तदा जिनमतं प्रभावय । रथयात्राप्रमुखेण महेन मन्निवृतिकरेण ॥८९॥ ततो राज्ञा स भणितो यद्यपि निरीहस्त्वं तथापि गृहाण । गेहव्ययस्य योग्यं किञ्चिदपि कणम्रक्षणादिकम् ॥२०॥ एवमिति तस्मिन् भणित्वा गते राज्ञा नियोगिनो भणिताः । यथा कणमूटकसहसं घृतघटसहसं च मन्त्रिगृहे ॥ प्रेषयत, तैस्तथैवानुष्ठिते कोशलेन लघुभ्राता । भणितो देशलनामा यथाऽऽवयोर्नियमतोऽधिकम् ॥१२॥ यत्किञ्चिदपि तत्समर्पय पुनरपि त्वं राजकुले, तेनापि । प्रतिपद्य तदा नियमात्समधिकं सर्वम् ॥१३॥ अर्पयित्वा स्वजनानां ततो भणिता एतद् निनेषु स्थानेषु । धरत नियमावधेः परतो ग्रहीष्येऽहमेतत् ॥१४॥ तैरपि तथैव कृते विज्ञातः कोशलेन वृत्तान्तः । एष कथमपि खलु ततस्तेन प्रभणितो देशल एवम् ॥९॥ हा भ्रातः ! पञ्चमव्रत इति कुर्वाणेन तृतीयातिचारः । विहितस्त्वयाऽद्यापि तस्मादधिकं देहि धर्म ॥१६॥ इति भृशं तेन भणितोऽपि हि देशलोऽकुर्वन् । कालेन मृत्वाऽल्पर्द्धिकव्यन्तरो जातः ॥१७॥ पञ्चशतमन्त्रिप्रवरः कोशलमन्त्र्यपि मरणसमये । गृहीत्वा प्रबन्यां प्राप्तो माहेन्द्रकल्पे ॥९८॥ किञ्चिदधिकसप्तसागरायुः परिपाल्य ततश्च । च्युत्वा सेत्स्यति महाविदेहे वर्षे ॥१९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216