Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
देसलकहा
४२६
सव्वाउवि सत्तीओ मह पहुणो संतिनन्नसरिमाओ । आणासत्तीए पुणो नमो भुवणम्मि तस्सरिसो॥ तो बहुदेससमागयमहंतपुरिसेहिं मच्छरगएहिं । नियनियहुणो आणा पसंसिया जाव ता नयरे ॥७३॥ उच्छलिओ तुमुलरवो तं सोउं तस्त जाणणनिमित्त । पुच्छेइ नरं कंपि हु सोवि हु तं जाणिउं कहइ ।। देव ! इह हत्थिराओ वियरइ सिच्छाए नयर मझम्मि । उम्मिट्ठो चूरंतो गिहहटाईणि, तो रन्ना ॥७॥ भणियं भो भो गिण्हह मत्तकरितो न कोइ पडिवयण । जा देइ ता निवस्साभिमुहं भणियं अणुसएणं ॥७६॥ दोवारिएण एक्केण जह इमो देव ! नियनिवाणाए । काही वसमिह हत्थि ता एयं चिय समाइसम् ।।७७॥ रना तहेव विहिए कोसलमंती पडिच्छिउं आणं । खणमेत्तेणं पत्तो हस्थिसमी सनिवलोओ ॥७८॥ काऊण पणिहाणं सविहाणं हत्थिखंभविज्जाए । तो तेण करी भणिओं तुह आणा मज्झाहुतणया ॥७॥ जइ इत्तो एकंपि हु पयं पयच्छेसि, तो इमं सोउं । चित्तलिहिओच थक्को अवणमियकरो करी तत्तो ॥ राया सपरियणोवि हु विम्हियचित्तो पसंसए सचिवं । भणइ य भो भो सुपुरिस! आलाणगयं गयं कुणसु ॥ तो तेणं सो भणिओ करिवर ! गच्छेसु निययखभम्मि । तेणवि तहेव विहिय ता रन्ना तं चिय करिंदं ॥ दाऊण पाडुडे तह तप्पहुणो सासणं पडिच्छेउं । सम्माणिय सप्पणयं विसजिओ कोसलो मंती ॥८३॥ पत्तो सिद्धपुरम्मी तत्तो पढमंपि मंतिणो सव्वे । तस्समगपहियनियचरमुहेण विनायवुत्तंता ॥८४॥ रयपाहुडप्पणेण संकंता मरणमत्तणो गंतुं । कोसलपासे पाएसु लग्गिरं तं खमाविति ॥८५॥
हर्षवशपुलकितेन कोशलमन्त्री तत इदं पृष्टः । अन्यापि कापि शक्तिस्तव प्रभोरस्ति, स आह ॥७१॥ सर्वा अपि शक्तयो मम प्रभोः सन्त्यनन्यसदृश्यः । आज्ञाशक्त्या पुनर्नान्यो भुवने तत्सदृशः ॥७२॥ ततो बहुदेशसमागतमहापुरुषैर्मत्सरगतैः । निजनिजप्रभोराज्ञा प्रशंसिता यावत्तांवद् नगरे ॥७३॥ उच्छलितस्तुमुलरवस्तं श्रुत्वा तज्ज्ञाननिमित्तम् । पृच्छति नरं कमपि खलु सोपि हि तज्ज्ञात्वा कथयति ॥७४॥ देव ! इह हस्तिराजो विचरति स्वेच्छया नगरमध्ये । उन्मुक्तश्चूर्णयन् गृहहट्टादीनि, ततो राज्ञा ॥७६।। भणितं भो भो गृह्णीत मत्तकरिणं ततो न कोऽपि प्रतिवचनम् । याबद् ददाति तावन्नृपस्याभिमुखं भणितमनुशयेन ॥ दौवारिकेणैकेन यथायं देव ! निजनृपाज्ञया । करिष्यति वशमिह हस्तिनं तस्मादेनमेव समादिश ॥७७॥ राज्ञा तथैव विहिने कोशलमन्त्री प्रतीष्याज्ञाम् । क्षणमात्रेण प्राप्तो हस्तिसमीपं सनृपलोकः ॥७८॥ कृत्वा प्रणिधान सविधानं हस्तिस्तम्भविद्यायाः । ततस्तेन करी भणितस्तवाज्ञा मत्प्रभुसंबन्धिनी ॥७९॥ यदीत एकमपि हि पदं प्रयच्छास, तत इदं श्रुत्वा । चित्रलिखित इव स्थितोऽवनमितकरः करी ततः ।।८।। राजा सपरिजनोऽपि हि विस्मितचित्तः प्रशंसति सचिवम् । भणति च भो भोः सुपुरुष ! आलानगतं गजं कुरु ॥ ततस्तेन स.भणितः करिवर ! गच्छ निजस्तम्भे । तेनापि तथैव विहितं तदा राज्ञा तमेव करीन्द्रम् ॥२॥ दत्त्वा प्रामृते तथा तत्प्रभोः शासनं प्रतीष्य । सम्मान्य सप्रणयं विसर्जितः कोशलो मन्त्री ।।८३॥ प्राप्तः सिद्धपुरे ततः प्रथममपि मन्त्रिणः सर्वे । तत्समप्रहितनिजचरमुखेन विज्ञातवृत्तान्ताः ॥८४॥ रजःप्राभृतार्पणेन शङ्कमाना मरणमात्मनो गत्वा । कोशलपार्श्वे पादयोलेगित्वा तं क्षमयन्ति ।।८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216