Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
देसलकहा ।
ता तुच्छलच्छिकज्जे मा निन्नेहा परोप्परं होह । जणयभणियाई सुमरह सहोयरा दुल्लहा जेण ||४३|| अइलालियावि अइपालियावि विहडंति सेसया सयणा । हुंति सहिज्जा विहुरे कुवियावि सहोयरा चैत्र || तो ना कणसंखं पुट्ठो पढमो कहेइ जह देव ! । इगमूडलक्खसमहियमवि धन्नं अत्थि तायगिहे ॥ ४५ ॥ करिकरहतुरयमाईच उपयाणं तु दस सहस्साई । इय दुइओवि कहेई, तइओ पुट्ठो इमं कहई ||४६ ॥ मंडलियाणं पासे लहियव्वा संति पन्नरस लक्खा । तो रयणाणं कुंभो रन्ना आणाविओ तत्थं ॥ ४७ ॥ tara मुलं तं चैव ताण तेहि कयं । एवं करिधन्नाइस चउण्ह पुत्ताण पत्ते ||४८ || पनरस पनरस लक्खा जाया तो वणियनिउणबुद्धीए । संतुट्टा ते सव्वे निवोत्रि तं पुच्छ एवं ॥ ४९ ॥ कस ओ किनामो को धम्मो तुज्झ अभिमओ कहसु । तेणवि कहिये जह पुन्नभवणिणो सुया दोवि ।। पढमोत्थ कोसलो हं दुइओ बंधू य देसलो मज्झ । जिणधम्मे पडिवन्ना बारसविहसावयवयाई ॥ ५१ ॥ तो भणिभूणा गिरहस मुद्दे सुबुद्धिमयरहर ! | तेण भणियं न कप्पड़ खरकम्मं जेणिमा भणिया || तो सो विवि मुद्दाए ठाविओ सयलमंतिसामित्ते । मंतिज्जइ सव्वत्थवि सोवि य पढमं नरिदेण ॥५३॥ तो ईसाए अन्ने छलं गवेसंति मंतिणो तस्स । अह सच्चेर्हिवि जुगवं मंतिय भणिओ इमं राया ॥ ५४॥ देवगिरिवासी राया रिउगंजणो न मन्ने । तुह आणं निरविक्खो ता तस्स इमो महामंती ॥५५॥ पेसिज्जइ जं कुसलो किंचिवि कोसल्लियं गऊणं । घडणं व विहडणं वा तेण समं कुणइ जेणेसो ॥५६॥ तो रन्ना सो भणिओ गच्छ तुमं तत्थ पाहुडं गहिंउ । सचिवाणं पासाओ जहजुत्तं तत्थ तं कुणसु || ५७ ॥
तस्मात्तुच्छलक्ष्मी कार्ये मा निःस्नेहाः परस्परं भवत । जनकभणितानि स्मरत सहोदरा दुर्लभा येन ॥ ४३॥ अतिलालिता अप्यतिपालिता अपि विघटन्ते शेषाः स्वजनाः । भवन्ति सहाया विधुरे कुपिता अपि सहोदरा एव ॥ ततो राज्ञा कणसंख्यां पृष्टः प्रथमः कथयति यथा देव ! । एकमूढकलक्षसमधिकमपि धान्यमस्ति तातगृहे ॥ करिकरभतुरगादिचतुष्पदानां तु दश सहस्राणि । इति द्वितीयोऽपि कथयति, तृतीयः पृष्ट इदं कथयति ॥ ४६ ॥ मण्डलिकानां पार्श्वे लब्धव्याः सन्ति पञ्चदश लक्षाः । ततो रत्नानां कुम्भो राज्ञाऽऽनायितस्तत्र ॥४७॥ रत्नपरीक्षकैर्मूल्यं तदेव तेषां तैः कृतम् । एवं करिधान्यादिषु चतुर्णा पुत्राणां प्रत्येकम् ॥४८॥ पञ्चदश पञ्चदश लक्षा जातास्ततो वणिग्निपुणबुद्धया । संतुष्टास्ते सर्वे नृपोऽपि तं पृच्छत्येवम् ॥४९॥ कस्य सुतः किंनामा को धर्मस्तवाभिमतः कथय ? । तेनापि कथितं यथा पूर्णभद्रवणिजः सुतौ द्वावपि ॥ १०॥ प्रथमोऽत्र कोशलोऽहं द्वितीयो बन्धुश्च देशलो मम । जिनधर्मे प्रतिपन्नौ द्वादशविधश्रावकत्रतानि ॥५१॥ ततो भणितो भूपतिना गृहाण मुद्रां सुबुद्धिमकरगृह ! । तेन भणितं न कल्फ्ते खरकर्म येनेयं भणिता॥५२॥ ततः स विनापि मुद्रा स्थापितः सकलमन्त्रिस्वामित्वे । मन्त्रयते सर्वत्रापि सोऽपि च प्रथमं नरेन्द्रेण ॥ ५३ ॥ तत ईर्ष्ययाऽन्ये छलं गवेषयन्ति मन्त्रिणस्तस्य । अथ सर्वैरपि युगपद् मन्त्रयित्वा भणित इदं राजा ॥ ५४ ॥ देवगिरिनगरवासी राजा रिपुगजनो न मन्यते । तवाज्ञां निरपेक्षस्तस्मात्तस्यायं महामन्त्री ||१५|| प्रेष्यते यत्कुशलः किञ्चिदपि कौशलिकां गृहीत्वा । घटनं वा विघटनं वा तेन समं करोति येनैषः ॥५६॥
Jain Education International
४२७
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216