Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 157
________________ सुपासनाह-चरिअम्मिअइनिउणबुद्धिगम्मं जं सो कलसेसु मट्टियाईयं । खिवित्रं खिवेइ खोणीए अक्खए सुयणमाईणं ॥३०॥ तो पडिहारो भणिओ रन्ना आहवसु मंतिणो सव्वे । तेणवि ते आहूया भणिया रन्ना इमाणेमं ॥३१॥ कलसवियारं कुव्यह कह ताएणं इमाण कुंभेसु । खित्तं मट्टियमाई रयणाणि य लहुयकलसम्मि ? ॥३२॥ तेहिंपि परुष्परओ मंतेऊण सुनिउणबुद्धीहिं । कहियं रन्नो एयं न बुज्झिमो किंपि परमत्थं ॥३३॥ तो रन्ना नियनयरे पडहो दावाविओ जह इमाण । कलसाण परमत्थं नाउं जो विहडइ विवाय ॥३४॥ तस्साहं मंतिपयं सव्वाणुवरिं करेमि सचिवाणं । तो बुद्धिपयडणत्थं छित्तो पडहो वणिसुएण ॥३५॥ नीओ रायसयासं कहिओ कलसाण वइयरो तस्स | रन्ना तो परियाणिय कहेइ सो कलसपरमत्थ।।३६। जो जम्मि सुओ.कुसलो जस्स य ज धारिअं हियं होही । तं तणयाण तेण दिन्न उवएसगब्भं तु॥३७/ तथाहि;जस्स कलसम्मि पुढवी खित्तं खलधन्नमाइयं तस्स । जेण किसिकम्मकुसलो निव्वहिही सो इमेणेव ।। अट्ठीणि जस्स कुंभे दिन्नं से तेण चउपयं सव्वं । एयाण पोसणं चिय उवइटं तस्स हियजणयं ॥३९॥ जैस्स कलसम्मि वहियाखंडाइं तस्स धुरधणं लब्भं । पुणरवि देउं धुराणं इय नित्यारोवि से होही ॥४०॥ जो पुण कणितणओ किसिकम्माईण सो उ असमत्थो । रयणधणेणं एसो कलंतरेणावि निव्वहिही ॥ इय तुम्ह जहाजोग्गं दिन्नं सुयवच्छलेण जणएण । थेववहुत्तंपि इमं थेवविसेसंति मन्नेमि ॥४२॥ यस्मात्स जिनधर्मे सुनिश्चल: प्रत्यलश्च बुद्धया । नो कपटकूटकार्यन्यस्य कथमपि, तस्मादेतत् ॥२९॥ अतिनिपुणबुद्धिगम्यं यत् स कलशेषु मृत्तिकादिकम् । क्षिप्त्वा क्षिपति क्षोण्यामाख्याति स्वजनादिभ्यः ॥३० ततः प्रतिहारो भणितो राज्ञाऽऽहुय मन्त्रिणः सर्वान् । तेनापि ते आहूता भणिता राज्ञेषामिमम् ॥३१॥ कलशविचारं कुरुत कथं तातेनैषां कुम्भेषु । क्षिप्तं मृत्तिकादिकं रत्नानि च लघुकलशे ? ॥३२॥ तैरपि परस्परतो मन्त्रयित्वा सुनिपुणबुद्धिभिः । कथितं राज्ञ एतन्न बुध्यामहे कमपि परमार्थम् ॥३३॥ ततो राज्ञा निननगरे पटहो दापितो यथैषाम् । कलशानां परमार्थ ज्ञात्वा यो विवटयति विवादम् ।।३४॥ तस्याहं मन्त्रिपदं सर्वेषामुपरि करोमि सचिवानाम् । ततो बुद्धिप्रकटनार्थ स्पृष्टः पटहो वणिक्सुतेन ॥३५॥ नीतो राजसकाशं कथितः 'कलशानां व्यतिकरस्तस्य । राज्ञा, ततः परिज्ञाय कथयति स कलशपरमार्थम् ॥ यो यस्मिन् सुतः कुशलो यस्य च यद्धारितं हितं भविष्यति । तत्तनयेभ्यस्तेन दत्तमुपदेशगर्भ तु ॥३७॥ यस्य कलशे पृथिवी क्षेत्रं खलधान्यादिकं तस्य । येन कृषिकर्मकुशलो निर्वक्ष्यते सोऽनेनैव ॥३८॥ . अस्थीनि यस्य कुम्भे दत्तं तस्मै तेन चतुष्पदं सर्वम् । एतेषां पोषणमेवोपदिष्टं तस्य हितजनकम् ॥३९॥ यस्य कलशे वहिकाखण्डानि तस्य ऋणिधनं लभ्यम् । पुनरपि दत्त्वा ऋणिभ्य इति निस्तारोऽपि तस्य भविष्यति॥ यः पुनः कनिष्ठतनयः कृषिकर्मादिषु स त्वसमर्थः । रत्नधनेनैष कलान्तरेणापि निर्वक्ष्यति ॥४१॥ इति युष्मभ्यं यथायोग्यं दत्तं सुतवत्सलेन जनकेन । स्तोकप्रभूतमपीदं स्तोकविशेषमिति मन्ये ॥४२॥ १ ग, बहियखंडाणि कलसे तम्स धराण धणं तु जं लभ, क. जस्स कुटयम्मि व°। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216