Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
विरइविराहणभीओ देसलसड्ढोव्व जोहियं धन्नं । सयणाइयाण अप्पर सो विरइविराहणं कुणइ || १ || तथाहि; -
अस्थि जए सुपसिद्धं सिद्धपुरं धरणिरमणितिलयंत्र । सुपवित्तं अवित्तं कल्लावियास सोहा ||२|| तत्यत्थि देवराओ सुपसिद्धो सुद्धबुद्धिलद्धजसो । विषयवसविहियचोज्जा भज्जा पियदसणा तस्स || ३ || गूगपणसाईमंतीणं तस्स संति पवराई । तप्पूरणत्थमेगं गवेसए सो महामंति ||४|| तह तत्थ as far aमणो अमियधणकणसमिद्धो । चउरो य तस्स पुत्ता घणघणवइधवलजसनामा ॥ लेखाई कुणइ एगो वीओ धन्नाण कुणइ पुण वुट्ठि । तइओ चउपयततिं तुरिओ भंडारिओ तेसिं ||६|| अह अन्नया य सिट्टी नाऊणं अत्तणो चरिमसमयं । घरकोणेसुं चउसुवि कलसे चत्तारि निक्खणइ ||७|| ततो दुइदिणम्मि हक्कारावइ समग्गसयणजणं । भोयणविहिणा सम्माणिऊण तं भइ इ सिट्टी ॥८॥ foreisहि मए अत्थो उप्पाइओ अणप्पोवि । न निओइओ सुठाणे कुकुडंबसिणेह मूढेणं ॥ ९ ॥ ius परलोप पाहे पर भणेमि नियसयणे । मह पत्थणाए लक्खो विव्वेयच्वो य तुम्हेहि ||१०|| सत्तसु खित्तेसुं संपयंपि ता कुणह अत्तणो पासे । इय भणिऊण समप्पइ सयणाणं ताण इगलक्ख ॥ ११॥ aa He doer ए अत्थनिमित्तंपि कलहइस्संति । मह पच्छा इय मुणिउं सुयणसमक्खं भणइ तणए । जं लोयहि वयणं वयणेण य लोयणाई सोहंति । चिहुरेहिं सिरं रेहइ चिरावि सिरट्टिया चैव ॥ १३ ॥ समचित्ता दुवि सहा सगडं कट्ठेति उवलभरियंपि । अवि विभिन्नचित्ता फिरक्कजुत्तावि तम्मंति ||
विरतिविराधनाभीतो देशलश्राद्ध इव योऽविकं धान्यम् । स्वजनादिकेभ्योऽर्पयति स विरतिविराधनां करोति ॥ अस्ति जगति सुप्रसिद्धं सिद्धपुरं धरणीरमणीतिलकमिव । सुपवित्रमवियुक्तं कल्याण विकासशोभया ||२|| तत्रास्ति देवराजः सुप्रसिद्धः शुद्धबुद्धिधयशाः । विनयवशविहिताश्चर्या भार्यां प्रियदर्शना तस्य ॥३॥ एकोनपञ्चशती मन्त्रिणां तस्यास्ति प्रवरा । तत्पूरणार्थमेकं गवेषयति स महामन्त्रिणम् ||४|| तथा तत्र वसति श्रेष्ठी वैश्रमणोऽमितधनकणसमृद्धः । चत्वारश्च तस्य पुत्रा धनधनपतिधवलयशोनामानः ||५|| लेख्यादि करोत्येको द्वितीयो धान्यानां करोति पुनर्वृद्धिम् । तृतीयश्चतुष्पद चिन्तां तुर्यो भाण्डारिकस्तेषाम् ||६॥ अथान्यदा च श्रेष्ठी ज्ञात्वाऽऽत्मनश्चरमसमयम् । गृहकोणेषु चतुर्ष्वपि कलशांश्चतुरो निदधाति ॥७॥ ततो द्वितीयदिने हक्कारयति समग्रस्वजनजनम् । भोजनविधिना सम्मान्य तं भणतीति श्रेष्ठी ॥ ८ ॥ निजभुजदण्डाभ्यां मयाऽर्थ उत्पादितोऽनल्पोऽपि । न नियोजितः सुस्थाने कुकुटुम्ब स्नेहमूढेन ||९|| संप्रति परलोकपथे पाथेयं प्रति भणामि निजस्वजनान् । मम प्रार्थनया लक्षों व्येतव्यश्च युष्माभिः ॥ १०॥ सप्तसु क्षेत्रेषु सांप्रतमपि तस्मात्कुरुतात्मनः पार्श्वे । इति भणित्वा समर्पयति स्वजनानां तेषामेकलक्षम् ॥११॥ तथा मम तनया एतेऽर्थनिमित्तमपि कलयिष्यन्ति । मम पश्चादिति ज्ञात्वा सुजनसमक्षं भणति तनयान् ॥ १२ ॥ यल्लोचनाभ्यां वदनं वदनेन च लोचने शोभेते । चिकुरैः शिरो राजते चिकुरा अपि शिरः स्थिता एव ||१३|| - समचित्तौ द्वावपि वृषभौ शकटं कर्षत उपलभृतमपि । अष्टापि विभिन्नचित्ता वेष्टकयुक्ता अपि ताम्यन्ति ॥ १४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216