Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 154
________________ भरहकहा । ४२३ इय एवं वर्द्धते गयणे जंपेइ देवया कावि । भो भो भूवइ ! निसुणसु मह वयणं अवहिओ होउं ॥ ५७ ॥ यस तर वणिणो निरावराहस्स धम्मनिरयस्स । इट्टो अत्थो गहिउँ ताणत्यो तुज्झ इह होही ||५८ ॥ मा भणसु जं न कहिय, चूरिस्समहं सपरियणं सपुरं । जइ एयस्स तिणस्सवि सम्मुहमवि तं पलोएसि ।। तत्तो भीएण नराहिवेण रहसो खमाविडं भणिओ । विलससु दच्छं निययं, ता सहसा पयडियं दव्वं ॥६०॥ देवीए को काउं मुक्को तओ य सो कुंढो । रायावि गओ गेहे रहसोवि विसेसओ दाणं || ६१ ॥ दाइयाण दाइ भरहो उ कलंकिऊण वयमेयं । उववन्नो नागेसुं सत्तमजम्मम्मि सिज्झिहिही || ६२|| रहसो उण पज्जं समाहिमरणेण बंभलोयम्मि । उववन्नो कयपुन्नो तइयभवे सिज्झिही इत्य ॥ ६३॥ इय नाऊण भद्दा ! दढव्वएहिं सयावि होयव्त्रं । जम्मो मरणवसाणो विहवो य चलो जललवुन् || ६४॥ ॥ इति परिग्रहपरिमाणव्रते द्वितीयातिचारविपाके भरतकथानकं समाप्तम् ॥ इत्येवं वर्तमाने गगने जल्पति देवता कापि । भो भो भूपते ! शृणु मम वचनमवहितो भूत्वा ॥५७॥ एतस्य त्वया वणिजो निरपराधस्य धर्मनिरतस्य । इष्टोऽर्थो ग्रहीतुं तस्मादनर्थस्तवेह भविष्यति ॥५८॥ मा भण यन्न कथितम्, चूर्णयिष्याम्यहं सपरिजनं सपुरम् । यद्येतस्य तृणस्यापि संमुखमपि त्वं प्रलोकसे ॥५९॥ ततो भीतेन नराधिपेन रभसः क्षमयित्वा भणितः । विलासय द्रव्यं निजं, तदा सहसा प्रकटितं द्रव्यम् ॥ ६० ॥ देव्या वक्रमुखः कृत्वा मुक्तस्ततश्च स कुण्ठः । राजापि गतो गेहे रभसोऽपि विशेषतो दानम् ॥ ६१॥ दीनादिभ्यो दापयति भरतस्तु कलङ्कयित्वा व्रतमेतत् । उपपन्नो नागेषु सप्तमजन्मनि सेत्स्यति ॥ ६२॥ रभसः पुनः पर्यन्ते समाधिमरणेन ब्रह्मलोके । उपपन्नः कृतपुण्यस्तृतीयभवे सेत्स्यत्यत्र ॥ ६३ ॥ इति ज्ञात्वा भद्राः ! दृढत्रतैः सदापि भवितव्यम् | जन्म मरणावसानं विभवश्च चलो जललव इव ॥ ६४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216