Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
देसलकहा। ता पीईए वच्छा! वट्टिजह निच्चमेव अन्नोन्नं । जइ न कुणह पुण एवं तो वयणं सुणह महतणयं ॥१५॥ जह मह गिहस्स मज्झे कलसा चत्तारि चउसु कोणेसु । संति मए विणिहिता ते तुब्भेहिं गहेयव्वा ॥१६॥ वामे कोणे कलसो जिटेणं दाहिणम्मि बीएण । नेरइए तइएणं वायव्वे लहुयपुत्तेणं ॥१७॥ जहजोग्गयाए अत्थो कलसेसु आसि सो मए निहिओ। लिहिऊण य नामाइं तुम्हाणं तेसु खित्ताई ॥ सयणेवि भणइ सिट्ठी जुझंति न दव्वकारणा कहवि । मह परलोयगयस्सवि तह जइअव्वं तु तुम्हेहिं ।। जं जस्त मए दिन्नं तं तस्स, न अन्नहा विहेयव्वं । इय भणि ते सयणा विसज्जिया खामिउं नमिलं.।। अह परलोए पत्ते पिउम्मि पुत्तावि नियनिए कलसे । गिव्हंति जिट्टपुत्ता तिन्निवि तेसु इयं नियंति ॥२१॥ पढमे पुढविं वीयम्मि लिक्खयं तइयम्मि अट्ठीणि । वररयणभरियकलसो दिलो सव्वेहि लहुयस्स ॥२२॥ तो ते भणंति हा ताय ! वंचिया धम्मिएणवि सुयावि । ता तुम्ह सुगइमग्गो कह होही वंचणपरस्स ? ॥२३।। तो तेहिं लहुयभाया भणिओ जह विभइऊण रयणाई। गिहिस्सामो अम्हे, सो जंपइ मज्झ तारण ॥२४॥ सयणसमक्खं दिन्नाई तुम्हकलसेसु मट्टियाईयं । जायं अपुन्नवसओ को दोसो तत्थ तायस्स ? ॥२५॥ तहवि न मुंचंति तओ तेणवि सयणाण साहियं सव्वं । सयणेहिं वारियावि हु ते सिरिगरणम्मि संपत्ता ॥ साहिति नियविवायं सचिवस्स, तओ य तेण बुज्झविया । जाव न विरमंति तओ नरवइणो साहियं पढमं ।। सव्वं सवित्थरं चरिमबंधुणा सयणवग्गजुत्तेण । तो भणियं भूवइणा न अन्नहा कुणइ वेसमणो ॥२८॥ जम्हा सो जिणधम्मे सुनिचलो पञ्चलो य बुद्धीए । नो कबडकूडकारी अन्नस्स कहवि, ता एयं ॥२९॥
तस्मात्प्रीत्या वत्साः ! वर्तध्वं नित्यमेवान्योन्यम् । यदि न कुर्यात पुनरेवं तदा वचनं शृणुत मदीयम् ॥१५॥ यथा मम गृहस्य मध्ये कलशाश्चत्वारश्चतुएं कोणेषु । सन्ति मया विनिहितास्ते युष्माभिग्रहीतव्याः ॥१६॥ वामे कोणे कलशो ज्येष्ठेन दक्षिणे द्वितीयेन । नैर्ऋते तृतीयेन वायव्ये लघुपुत्रेण ॥१७॥ यथायोग्यतमर्थः कलशेष्वासीत् स मया निहितः । लिखित्वा च नामानि युष्माकं तेषु क्षिप्तानि ॥१८॥ स्वजनानपि भणति श्रेष्ठी युध्यन्ते न द्रव्यकारणात्कथमपि । माय परलोकगतेऽपि तथा यतितव्यं तु युष्माभिः।। यद् यस्मै मया दत्तं तत्तस्मै, नान्यथा विधातव्यम् । इति भणित्वा ते स्वजना विसर्जिता क्षमयित्वा नत्वा ।। अथ परलोके प्राप्ते पितरि पुत्रा अपि निजनिजान्कलशान् । गृह्णन्ति ज्येष्ठपुत्रास्त्रयोऽपि तेष्विति पश्यन्ति ॥ प्रथमे पृथिवीं द्वितीये लेख्यं तृतीयेऽस्थीनि । वररत्नभृतकलशो दृष्टः सर्वैर्लयोः ॥२२॥ ततस्ते भणन्ति हा तात ! वञ्चिता धार्मिकेणापि सुता अपि । तस्मात्तव सुगतिमार्गः कथं भविष्यति वञ्चनपरस्य?॥ ततस्तैर्लघुभ्राता भणितो यथा विभज्य रत्नानि । ग्रहीयामो वयं, स जल्पति मम तातेन ॥२४॥ स्वजनसमक्ष दत्तानि युष्मत्कलशेषु मृत्तिकादिकम् । जातमपुण्यवशतः को दोषस्तत्र तातस्य ? ॥२५॥ . तथापि न मुञ्चन्ति ततस्तेनापि स्वजनेभ्यः कथितं सर्वम् । स्वजनैर्वारिता अपि खलु ते श्रीकरणे संप्राप्ताः ।। कथयन्ति निजविवादं सचिवाय, ततश्च तेन बोधिताः । यावन्न विरमन्ति ततो नरपतये कथितं प्रथमम् ॥ सर्व सविस्तर चरमबन्धुना स्वजनवर्गयुक्तेन । ततो भणितं भूपतिनां नान्यथा करोति वैश्रमणः ॥२८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216