Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
२६८
सुपासनाह - चरिअम्मि
तमि म सा देवी दक्खाघणमंडवरस मज्झम्मि । दिट्ठा निदामुद्दाददमुद्दियनयणपुडजुयला ॥ १७१ ॥ हरिहसिजा गया, एगो विज्जाहरो य तीए पुरो । जंपतोणेगाई वयणाई सिणेहसाराई ॥ १७२ ॥ तद्यथा ;
पसीय पसयच्छ! छंटसु नियदिट्टिच्छोह अमवधाराहि । मयणग्गिसंपत्तिं हयहियये मज्झ करभोरु ! |
बुझ पिए! दइए, एवं सुणिउं झडत्ति पडिबुद्धा । तुम्हपडिरूवधारि पासइ विज्जाहरसुदाढं || १७४|| तो कसिणीकवणा बाहुल्लियलोयणा मए भणिया । किं तुममेयावत्थं पत्ता नियपिययमं दद्धुं ? || १७५ | ततो देवी जंपर न होइ मह पिययमो इमो कीर ! । कित्तिमसिणेहमेसो पयासए जमिय जंपतो ॥१७६। पासाओवि न दीसइ न चैव मह परियणोवि पासम्मि । तो निच्छएण इमिणा अवहरि अहमिहाणीया । महइ मह सीलर्स एसो वडुंतरम्मिता भुलो । जइ सीलंपि न होजा नारीणं तो वरं मरणं ।। १७८ ॥
मग पवेसो वरं वणे हरिगुहाए संवासो । मा सीलस्स भंसो हविज्ज सुकुलप्पसूयाणं ॥ १७९ ॥ सीलं परमनिहाणं सीलं महिलाण भूसणमणज्यं । तह सुगइहेऊ सीलं सिवसुहतरुनिरुवहयवीयं ॥ १८० ॥ ता विजयसारभूयं सीलं पाणचएवि न चस्सं । को वा जीवंतीए मह सक्कइ खंडिडं सीलं ? ॥ १८१ ॥ एवं मह कहिऊणं मोणेणं जाव संठिया देवी । विज्जाहररायसुओ तो सो भणिओ मए एवं ।। १८२ ॥ रसणं असिउं दसणेहिं मरइ सीलस्स खंडणे एसा । तह य न वंछियसिद्धी इहलोए तुम्ह पिच्छामि ॥ परलोए पुण सीलस्स खंडणे कयमणस्स जं पावे । नरयाइसु दुक्खपरंपराए तं कारणं परमं ॥ १८४ ॥
तस्मिन् मया सा देवी द्राक्षाघनमण्डपस्य मध्ये । दृष्टा निद्रामुद्रादृढमुद्रितनयनपुटयुगला ॥१७१॥ महार्हशय्यायां गता, एको विद्याधरश्च तस्याः पुरः | जल्पन्ननेकानि वचनानि स्नेहसाराणि ॥ १७२ ॥ प्रसीद मृगाक्षि ! उक्ष निजदृष्टिक्षेप | मृतधाराभिः । मदनाग्निसंप्रदीप्तं हृतहृदयं मम करभोरु ! ॥ १७३॥ प्रतिबुध्यस्व प्रिये ! दयिते ! एतत् श्रुत्वा झटिति प्रतिबुद्धा । युष्मत्प्रतिरूपधारिणं पश्यति विद्याधरसुदंष्ट्रम् ॥ ततः कृष्णीकृतवदना बाष्पवल्लोचना मया भणिता । किं त्वमेतदवस्थां प्राप्ता निजप्रियतमं दृष्ट्वा ॥ १७५ ॥ ततो देवी जल्पति न भवति मम प्रियतमोऽयं कीर ! | कृत्रिमस्नेहमेष प्रकाशयति यदिति जल्पन् ॥ १७६ ॥ प्रासादोऽपि न दृश्यते नैव मम परिजनोऽपि पार्श्वे । ततो निश्चयेनानेनापहत्या हमिहानीता ॥ १७७॥ काङ्क्षति मम शीलभ्रंशमेष महान्तरे तावद् भ्रष्टः । यदि शीलमपि न भवेद् नारीणां ततो वरं मरणम् ॥ १७८ वरमग्नौ प्रवेशो वरं वने हारगुहायां संवासः । मा शीलस्य भ्रंशो भवतात् सुकुलप्रसूतानाम् ॥ १७९ ॥ शीलं परमनिधानं शीलं महिलानां भूषणमनर्धम् । तथा सुगतिहेतुः शीलं शिवसुखतरुनिरुपहतबीजम् ॥१८० तस्मात्त्रिजगत्सारभूतं शीलं प्राणत्यागेऽपि न त्यक्ष्यामि । को वा जीवन्त्या मम शक्नोति खण्डयितुं शीलम् ? | एवं मां कथयित्वा मौनेन यावत् संस्थिता देवी । विद्याहरराजसुतस्ततः स भणितो मयैवम् ॥१८२॥ रसनामशिला दशनैम्रियते शीलस्य खण्डन एषा । तथा च न वाञ्छितार्थसिद्धिरिलोके युष्माकं पश्यामि । परलोके पुनः शीलस्य खण्डने कृतमनसो यत्पापम् । नरकादिषु दुःखपरम्परायास्तत् कारणं परमम् ॥ १८४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216