Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
वीरकुमारकहा |
३७३
सो कुमरी भत्ता अणुरता तम्मि निच्छियं होही । तो पूइवि पट्टकरिं कुमरि आरोविडं उवरिं ॥ ५५ ॥ मुक्को निरंकुसो सो पुरओ वज्जंततूरनियरेण । तेणवि मालियपट्टे गंतूण करे कया माला ॥ ५६ ॥ नरवइसेणाहिवमंडलीय सामंतमंतिपरिकलिओ । सो इन्हि पुरमज्झे कयकरमालो परिभमइ ||२७|| इ कहिऊ fare तमि नरे जाव चिट्ठए विमलो । तो तक्खणेण पत्तो पट्टकरी तस्स दिट्टिपहं ॥ ५८ ॥ विगलंतविमलमयजलपरिमलवसमिलियमहलभमरडलं । तं पिच्छिऊण इतं विमलो पडिबोहर कुमरं ॥ ५९ ॥ जाता खणेण पत्तो हत्थी कुमरस्स संनिहाणम्मि । करक लियकुसुममालं खिविय कुमारस्स कंटम्मि ॥ ६० ॥ नियखंधे आरोवइ वीरकुमारं करे करेऊण । रायावि हु परितुट्ठो तं दद्धं मयणसमरूवं ॥ ६१ ॥ कुमारी विसो दिट्ठो अनन्नलायन्नलहरिपरिकलिओ । अमयजलहिव्व सहसा तरंगिओ पुनिमनिसाए || अह राया करिदसगं सुवन्नलक्खं तुरंगमसहस्सं । कुमरस्स धूलिझाडावणीए दाऊण विहिपुव्वं ॥ ६३॥ छायालगं चिय कुरुमईए कुमरीए सह कुमारेण । कारइ पाणिग्गहणं संतोसियसयलजणहिययं ॥६४॥ गामसहस्से पाणिस्स मोयणे देइ अप्पणो वरं । पासायं नरनाहो, विलसइ तत्थडिओ कुमरो ||६५ || जओ कुमरस्स सयं पेसियपच्छन्नपुरिसवयणाओ । सोउं वृत्तंतमिमं अइनिव्यमाणसो जाओ || ६६ ॥ पाणिग्गहदिवसे य नरनाहेणं नियम्मि भवणम्मि । परिभुंजतो मंसाइवज्जियं पुच्छिओ कुमरो || ६७|| जह कि एयं तत्तो कुमरेणं जाव कहिउमादत्तं । तो राया भणइ अणाउलेण सोयव्वमह कुमरो ॥ ६८ ॥
ततस्तात्पत्राऽऽराधितया कुलदेवतयेति कथितम् । यस्याद्य पट्टहस्ती कण्ठे क्षेप्स्यति कुसुममालाम् ॥५४॥ स कुमार्या भर्ताऽनुरक्ता तस्मिन्निश्चितं भविष्यति । ततः पूजयित्वा पट्टकरिणं कुमारीमारोप्योपरि ||१५|| मुक्तो निरङ्कुशः स पुरतो वाद्यमानतूर्यनिकरेण । तेनापि मालिकपट्टे गत्वा करे कृता माला ||१६| नरपतिसेनाधिपमण्डलिकसामन्तमन्त्रिपरिकलितः । स इदानीं पुरमध्ये कृतकरमालः परिभ्रमति ||५७|| इति कथयित्वा विरते तस्मिन् नरे यावत्तिष्ठति विमलः । ततस्तत्क्षणेन प्राप्तः पट्टकरी तस्य दृष्टिपथम् ॥ ५८ ॥ विगलद्विमलमदजलपरिमलवशमिलितमुखरभ्रमरकुलम् । तं दृष्ट्वाऽऽयन्तं विमल: प्रतिबोधयति कुमारम् ॥ ५९ ॥ यावत्तावत्क्षणेन प्राप्तो हस्ती कुमारस्य संनिधाने । करकलितकुसुममालां क्षिप्त्वा कुमारस्य कण्ठे ॥ ६० ॥ निजस्कन्ध आरोपयति वीरकुमारं करे कृत्वा । राजापि खलु परितुष्टस्तं दृष्ट्रा मदनसमरूपम् ||३१|| कुमार्यापि स दृष्टोऽनन्यलावण्यलहरिपरिकलितः । अमृतजलधिवत्सहसा तरङ्गितः पूर्णिमानिशया ॥ ६२ ॥ अथ राजा करिदशकं सुवर्णलक्षं तुरङ्गमसहस्रम् | कुमारस्य धूलिच्छोटनावन्यां दत्त्वा विधिपूर्वम् ॥ ६३ ॥ छायालग्नेनैव कुरुमत्याः कुमार्याः सह कुमारेण । कारयति पाणिग्रहणं संतोषितसकलजनहृदयम् ॥ ६४ ॥ ग्रामसहस्रं पाणेर्मोचने ददात्यात्मनः प्रवरम् । प्रासादं नरनाथो, विलसति तत्र स्थितः कुमारः ॥ ६५ ॥ जनकः कुमारस्य स्वयं प्रेषितप्रच्छन्नपुरुषवचनात् । श्रुत्वा वृत्तान्तमिममतिनिवृतमानसो जातः || ६६ || पाणिग्रहदिवसेषु च नरनाथेन निजे भवने । परिभुञ्जानो मांसादिवर्जितं पृष्टः कुमारः ॥ ६७ ॥ यथा किमेतत्, ततः कुमारेण यावत्कथयितुमारब्धम् । ततो राजा भणत्यनाकुलेन श्रोतव्यमथ कुमारः ॥ ६८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216