Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 150
________________ रायाईण पसायं लधु दव्यं सुहीण अप्पेइ । जो जाव नियमअवहिं भरहोव्व स खंडए विरई॥१॥ तथाहि;-- पुरमत्थि माणखेडं माणवराओ तहिं महाराया । तस्स पिया परमसिरी सिरिव्व हरिणो मणाणंदा ॥ तत्थत्थि संखसिट्टी विक्खाओ खेमिया य से भज्जा । ताणं च दुवे पुत्ता भरहो रहसो य सुविणीया ॥ कमलसिरी पउमसिरी भज्जा ताणं कमेण कमणीया । भगभावोवगयं सव्वंपि कुडुंबगं तेसि ॥४॥ अह ताणं पुरबाहिं उज्जाणे गणिवरो विजयसूरी । संपत्तो संपत्तो संपत्तो पवरचउनाणी ॥५॥ दिट्टो तत्थवि कीलागएहिं सो भरह-रहसबंधूहिं । उवसप्पिऊण तत्तोऽभिवंदिओ भत्तिजुत्तेहिं ॥६॥ अह धम्मलाभपुव्वं तेणवि संभासिया समुवइट्ठा। जिणपन्नत्तो धम्मो कहिओ य कमेण दुविहोवि॥७॥ पढमसमत्थेहिं तओ गिहिधम्मो दंसणाइओ गहिओ । पंचमवयं विसेसेण संकडं तेहिं परिगहियं ॥८॥ भणिओ य मुणिंदेणं भरहो जह पंचमे वए तुज्झ । होही दुइयअइयारो ता मा तं संकडं गिण्ह ॥९॥ तेणवि भणियं न य संकडं इमं गहियमप्पदेवसियं । इय भणि नमिऊण य पत्ता ते नियगिहे दोवि ॥ अह अन्नदिणे रयणीए पिच्छए लच्छिदेवयं सहसा । वासभवणम्मि भरहो रहम्मि तीए इमं भणिओ। वच्छा हं तुह तुहा संतुट्ठो जइवि लच्छिविच्छड्डे । तहवि पयच्छामि अहं मग्गसु जं रुच्चए दव्वं ॥१२॥ जम्हा पुव्वभवम्मिवि तुमए आराहिया अहं पयओ । नाओ य तुम संपइ निचलचित्तो जिणमयम्मि। तो भगियं भरहेणं न हु कजं किंपि मज्झ दव्वेण । इगलक्खो मह गेहे चिटइ सेसस्स नियमो मे ॥१४॥ राजादीनां प्रसादं लब्ध्वा द्रव्यं सुहृद्भयोऽर्पयाति । यो यावन्नियमावधिं भरत इव स खण्डयति विरतिम् ॥१॥ पुरमस्ति मानखेट मानवराजस्तत्र महाराजः । तस्य प्रिया परमश्रीः श्रीरिव हरेर्मनआनन्दा ॥२॥ तत्रास्ति शङ्खश्रेष्ठी विख्यातः क्षेमिका च तस्य भार्या । तयोश्च द्वौ पुत्रौ भरतो रभसश्च सुविनीतौ ॥३॥ कमलश्रीः पद्मश्रीर्भार्या तयोः क्रमेण कमनीया । भद्रकभावोपगतं सर्वमपि कुटुम्बं तेषाम् ॥४॥ अथ तेषां पुराद् बहिरुद्याने गणिवरो विजयसूरिः । संपात्रं शप्राप्तः संप्राप्तः प्रवरचतुर्ज्ञानः ॥५॥ दृष्टस्तत्रापि क्रीडागताभ्यां स भरतरभसबन्धुभ्याम् । उपसृप्य ततोऽभिवन्दितो भक्तियुक्ताभ्याम् ॥६॥ अथ धर्मलाभपूर्व तेनापि संभाषितौ समुपविष्टौ । जिनप्रज्ञप्तो धर्मः कथितश्च क्रमेण द्विविधोऽपि ॥७॥ प्रथमासमर्थाभ्यां ततो गृहिधर्मो दर्शनादिको गृहीतः । पञ्चमव्रतं विशेषेण संकटं ताभ्यां परिगृहीतम् ॥८॥ भणितश्च मुनीन्द्रेण भरतो यथा पञ्चमे व्रते तव । भविष्यति द्वितीयातिचारस्तस्मान्मा तत्संकटं गृहाण ॥९॥ तेनापि भणितं न च संकटमिदं गृहीतमल्पदैवसिकम् । इति भणित्वा नत्वा च प्राप्तौ तौ निजगृहे द्वावपि । अथान्यदिने रजन्यां पश्यति लक्ष्मीदेवतां सहसा । वासभवने भरतो रहसि तयेदं भणितः ॥११॥ वत्साहं तव तुष्टा संतुष्टो यद्यपि लक्ष्मीविस्तारे । तथापि प्रयच्छाम्यहं मार्गय यद् रोचते द्रव्यम् ॥१२॥ यस्मात्पूर्वभवेऽपि त्वयाऽऽराधिताऽहं पदतः । ज्ञातश्च त्वं संप्रति निश्चलचित्तो जिनमते ॥१३॥ १ ग. मह सुहेण निव्वहिही । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216