Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
४२०
सुपासनाह-चरिअम्मितो जंपइ सिरिदेवी देवाणं वच्छ ! दसणममोहं । आसि तुमं कोडीमो पुब्बि ता होसु इण्हिपि ॥१५॥ तो सो भणेइ भयवइ ! एवं च कए हवेइ वयभंगो । तो देवीए भणियं देसु जहिच्छाए सयणाण ॥१६॥ तत्तो य तक्खणेणं कंचणकोडिं खिवित्तु भरहस्स । वारंतस्सवि गेहे सट्टाणं पडिगया लच्छी ॥१५॥ नियनियमभंगभीओ तत्तो सो विभजिऊण कोडिपि । देइ सयणाण सव्वा उद्धारे गयकलंतरया ॥१८॥ तं दट्टण कणिटो बंधू बजरइ भाय ! न हु जुत्तं । जं कुणसि साइयारं पंचमवयमायरपवन्नं ॥१९॥ जम्हा उ लाख मेगं परिग्गहे तुह ममावि साहीणं । विलससि कोडीइ पुणो निस्संको नियमविसयम्मि॥ कि कजं विहवेणं समग्गलेणंपि.पावकज्जेण । अह भणसि देसु धम्मे धम्मेणवि तेण किं कजं ? ॥२१॥ क्यमालिन्नं जायइ जेण कएणं न होइ सो धम्मो । महुरं भणिऊण विसं जइ खज्जइ किं न मारेइ ? ॥ तो तं नियसत्ताओ दविणं परिहरसु आसि जं अहिंयं । सयणाझ्याण दिन्नं अन्नह भिन्नो भविस्सामि॥ तेणवि लुद्धेण तो भणिय वणिजेणुवज्जियं न मए । गहियं न चोरियाए न खत्तवाओ मए विहिओ॥ किंपुण वारंतस्सवि खित्तं लच्छीए मह गिहे वच्छ ! । तंपि मए सयणाणं समप्पियं जाव नियमो मे ॥ जं पुण लक्खाओ हं अहिंयं विढवेमि देमि तं धम्मे । तो रहसेणं भणियं बंधव ! सुण इत्थ दिटुंतं ॥ इह नयरे धणसिही आसि पुरा पउरधणसमिद्धो सो । मिच्छविही बहुपुत्तनत्तुएहिं गओ वुइहि ॥२७॥ अह अन्नया पसुत्तो पिच्छइ पसयच्छिं लच्छिसारिच्छं। सियवसगधारिणिं हारहारिणि पवररमणिं सो॥
ततो भणितं भरतेन न खलु कार्य किमपि मम द्रव्येण । एकलक्षो मम गेहे तिष्ठति शेषस्य नियमो मे ॥१४॥ ततो जल्पति श्रीदेवी देवानां वत्स ! दर्शनममोवम् । आसीस्त्वं कोटीशः पूर्व तस्माद्भवेदानीमपि ॥१५॥ ततः स भणति भगवति ! एवं च कृते भवति व्रतभङ्गः । ततो देव्या भणितं देहि यथेच्छया स्वजनेभ्यः ॥ ततश्च तत्क्षणेन काञ्चनकोटिं क्षिप्त्वा भरतस्य । वारयतोऽपि गेहे स्वस्थानं प्रतिगता लक्ष्मीः ॥१७॥ निजनियमभङ्गभीतस्ततः स विभज्य कोटिमपि । ददाति स्वजनानां सर्वामुद्धारे गतकलान्तराम् ॥१८॥ तद् दृष्ट्रा कनिष्ठो बन्धुः कथयति भ्रातः ! न खलु युक्तम् । यत्करोषि सातिचारं फ-चमव्रतमादरप्रपन्नम् ।। १९॥ यस्मात्त लक्षमकं परिग्रहे तव ममापि स्वाधीनम् । विलससि कोट्या पुनर्निःशको नियमविषये ॥२०॥ किं कार्य विभवेन समर्गलेनापि पापकार्येण । अथ भणसि देहि धर्मे धर्मेणापि तेन किं कार्यम् ? ॥२१॥ व्रतमालिन्यं जायते येन कृतेन न भवति स धर्मः । मधुरं भणित्वा विषं यदि खाद्यते किं न मारयति ? ॥ ततस्त्वं निजसत्तातो द्रविणं परिहरासीद् यदधिकम् । स्वजनादिभ्यो दत्तमन्यथा भिन्नो भविष्यामि ॥२३॥ तेनापि लुब्धेन ततो भणितं वाणिज्येनोपार्जितं न मया । गृहीतं न चोरिकया न क्षत्त्रवादो भया विहितः ॥२॥ किन्तु वारयतोऽपि क्षिप्तं लक्ष्म्या मम गृहे वत्स ! । तदपि मया स्वजनेभ्यः समर्पितं यावन्नियमो मे ॥२६॥ यत्पुनर्लक्षादहमधिकमर्जयामि ददामि तद् धर्मे । ततो रभसेन भणितं बान्धव ! शृण्वत्र दृष्टान्तम् ॥२६॥ इह नगरे धनश्रेष्ठी आसीत्पुरा प्रचुरधनसमृद्धः सः । मिथ्यादृष्टिर्बहुपुत्रनप्तृभिर्गतो वृद्धिम् ॥२७॥ अथान्यदा प्रगुप्तः पश्यति मृगाक्षी लक्ष्मीसहक्षाम् । सितवसनधारिणीं हारहारिणीं प्रवररमणी सः ॥२८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216