Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 148
________________ नवधरणकहा। सच्चरणं चिय संसारसायरे होइ तारणं जेण । तो पुट्ठा नरवइणा चरणं किं भन्नइ मयच्छि ! ॥७॥ अट्टप्पवयणमायासरूवयं सा कहेइ वित्थरओ । तं सुणिउं पडिबुद्धा भणंति सचिवाइया एवं ॥७१॥ खमसुवराई अम्हं मोहमहण्णवनिमग्गसव्वंगा । नित्थारिया तइच्चिय परमेसरि परमकारुणिणि! ॥७२॥ ता दंसेहि कहपि हु गुरूण पयपंकयंति, अह तत्थ । आगंतूणं उज्जाणपालगो भणइ नरनाहं ।।७३॥ वद्धाविज्जइ देवो देवासुरवंदणिजपयकमलो । सिरिसिरिचंदमुणिंदो समोसढो मलयदेसम्मि ॥७४॥ दावइ नियंगलग्गं आहरणं तस्स तोसवसओ सो । तो सचिवाई हिं निवो भणिओ जह सूरिपासम्मि॥७५।। गिण्हामो पव्वज्ज विसज्जसे जइ तुमति सो भणइ । जुत्तमिणं सव्वेसि तुम्हाणं सुकुलजायाणं ॥७६॥ तो संपयाए सव्वे कारविया मजणं लहुं तत्तो । चंदणचच्चियअंगा पवरालंकारकयसोहा ॥७७॥ मंगलपयाणपुव्वं चउरोवि हु करिवरेसु आरूढा । संपत्ता सनरिंदा मुणिंदपासम्मि वित्थरओ ॥७८।। तेहिंवि दिना दिक्खा सचिवाईणं कमेण धुयकम्मा । ते सिद्धिसुहं पत्ता रन्नावि गहित्तु गिहिधम्म।।७९॥ सा संपया पवना भइणी तह तप्पई वि गामाओ । आहूओ सिटिपए ठविओ पुरलोयपचक्खं ॥८॥ सो ठक्कुरोवि भणिउं दव्वं दावाविओ विसेसेण । जिणधम्मपरा चिट्ठइ संपया नवघणसमेया ॥८॥ कालेण तओ नरवइपसायओ नवघणो अइपमत्तो । पचासन्नगिहाई किणिउं मेलेइ सगिहस्स ॥८२॥ . तो मज्जाए भणिओ तुह अइयारो हविस्सई एवं । एक्कगिहं मुक्कलियं तए कयं पंचमवयम्मि ।।८३॥ आसंसारं विषयाणां सेवना भवति सर्वजीवानांम् । परमजनसेवनीयं न पुनर्मनागपि सच्चरणम् ॥६९॥ सच्चरणमेव संसारसागरे भवति तारणं येन । ततः पृष्टा नरपतिना चरणं किं भण्यते मृगाक्षि ! ॥७॥ अष्टप्रवचनमातृस्वरूपं सा कथयति विस्तरतः । तत् श्रुत्वा प्रतिबुद्धा भणन्ति सचिवादय एवम् ॥७१॥ क्षमस्वापराधमस्माकं मोहमहार्णवनिमग्नसर्वाङ्गाः । निस्तारितास्त्वयैव परमेश्वरि परमकारुणिके ! ॥७२॥ तस्माद् दर्शय कथमपि हि गुरूणां पदपङ्कजमिति, अथ तत्र । आगत्योद्यानपालको भणति नरनाथम् ॥७३॥ वय॑ते देवो देवासुरवन्दनीयपदकमलः । श्रीश्रीचन्द्रमुनीन्द्रः समवसृतो मलयदेशे ॥७४॥ दापयति निजाङ्गलग्नमाभरणं तस्य तोषवशतः सः । ततः सचिवादिभिर्नृपो भणितो यथा सूरिपाचँ ॥७॥ गृह्णामः प्रव्रज्यां विसृजसि यदि त्वमिति स भणति । युक्तमिदं सर्वेषां युष्माकं सुकुलजातानाम् ॥७६॥ ततः संपदा सर्वे कारिता मजनं लघु ततः । चन्दनचर्चिताङ्गाः प्रवरालंकारकृतशोभाः ॥७७॥ मङ्गलप्रदानपूर्व चत्वारोऽपि हि करिवरेष्वारूढाः । संप्राप्ताः सनरेन्द्रा मुनीन्द्रपार्श्वे विस्तरतः ॥७८॥ तैरपि दत्ता दीक्षा सचिवादिभ्यः क्रमेण धूतकर्माणः । ते सिद्धिसुखं प्राप्ता राज्ञापि गृहीत्वा गृहिधर्मम् ।। सा संपत् प्रपन्ना भागिनी तथा तत्पतिरपि ग्रामात् । आहूतः श्रोष्ठपदे स्थापितः पुरलोकप्रत्यक्षम् ॥८॥ स ठक्कुरोऽपि भणित्वा द्रव्यं दापितो विशेषेण । जिनधर्मपरा तिष्ठति संपद् नवधनसमेता ॥८१॥ कालेन ततो नरपतिप्रसादतो नवधनोऽतिप्रमत्तः । प्रत्यासन्नगृहाणि क्रीत्वा मेलयति स्वगृहे ॥८२॥ ततो भार्यया भणितम्तवाति नारो भविष्यत्येवम् । एकगृह मनितं त्वया कृतं पञ्चगवते ।।८३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216