Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
सुपासनाह-चरिअम्मिउग्याडावइ दाराई ताण कमसो, तओ य एकाए । खलिलित्तंगो चिट्ठइ मंती, सेसावि सेसासु ॥५६॥ तो अच्चन्भुयभूयं ताण सरूवं निरिक्खिउं राया । पुच्छइ सचिवाईए तेवि न पच्चुत्तरं दिति ॥५७॥ तो संपयाए भणियं देवाहमिमाण सयलवुत्तंतं । साहिस्सं किंतु परं अभए एयाण दिन्नम्मि ।।५८॥ तो भूवइणा अभए दिन्ने तेसिं च संपयाए तओ । ठक्कुरखुत्तंताओ कहियं सव्वं सवित्थरओ ॥५९॥ तो नरवइणा भणियं अमञ्च ! सचं इमीए जं भणियं ? । एवंति तो पभणिए तयभिमुहं जंपए राया॥ भोऽमच्च ! सुहुमवायरदूरेयरवत्थुजाणणे निउणं । नरवइणो परमत्थेण मंतिणो हुँति नयणाई ॥६१॥ न मुणंति विवेयविलोयणाई. नयणाई वत्थुपरमत्थं । नरवइणो मयणमहंधयारविहुरिजमाणाई ॥६२॥ ता एयं विवरीयं जायं तुह सचिव ! संपयं चेव । ता संपयाए भणिओ खमियव्वं देव ! मह एयं ॥६३॥ को दोसो एयाण मयणमहाचरडपीडिया पुरिसा । काउमकिचं लहुया हुंति तणाओवि ज भणियं ॥ अकयपहारेणमणगएण कुसुमाउहेणवि खणेण । जे धिप्पंति हयासा ते हंति लहू तणाओवि ॥६५॥ न रवी न हव्यवाहो न निसानाहो न मणिसमूहोवि । वम्महतममाहप्पं जयम्मि मुसुमूरिउं तरइ ॥६६।। जं नस्थि तं पलोयइ जं विज्जइ तं न पिच्छइ पयत्थं । अहह अहो ! अप्पुव्वं तिमिरं मिहिरुग्गमे मयणो ॥६७॥ एयस्स मयणतिमिरस्स नासणं किंपि विज्जए न परं । मोत्तूण मणविवेयं सुहवत्थुपयासणपवीण।।६८॥ किश्च । आसंसारं विसयाण सेवणा होइ सव्यजीवाण । परमजणसेवणिज न उणो मणयंपि सच्चरणं ॥६९॥ इति भणित्वा सा दर्शयत्यपवरकान्कथयति चैतेषाम् । मध्ये नवधनसंबन्धि तिष्ठति द्रव्यमिति ततो राजा ॥ उद्घाटयति द्वाराणि तेषां क्रमशः, ततश्चैकस्याम् । खलीलिप्ताङ्गस्तिष्ठति मन्त्री, शेषा अपि शेषेषु ॥५६॥ ततोऽत्यद्भुतभूतं तेषां स्वरूपं निरीक्ष्य राजा । पृच्छति सचिवादीस्तेऽपि न प्रत्युत्तरं ददति ॥१७॥ ततः संपदा भणितं देवाहमेषां सकलवृत्तान्तम् । कथयिष्यामि किन्तु परमभये एतेषां दत्ते ॥१८॥ ततो भूपतिनाऽभये दत्ते तेषां च संपदा ततः । ठक्कुरवृत्तान्तात्कथितं सर्व सविस्तरम् ॥१९॥ ततो नरपतिना भणितममात्य ! सत्यमनया अद्भणितम् ! । एवमिति ततः प्रभणिते तदभिमुखं जल्पति राजा॥ भो अमात्य ! सूक्ष्मबादरदूरेतरवस्तुज्ञाने निपुणम् । नरपतेः परमार्थेन मन्त्रिणो भवन्ति नयनानि ॥६१॥ न जानीतो विवेकविलोचने नयने वस्तुपरमार्थम् । नरपतेर्मदनमहान्धकारविधुरायमाने ॥६२॥ तस्मादेतद् विपरीतं जातं तव सचिव ! सांप्रतमेव । तदा संपदा भणितः क्षन्तव्यं देव ! ममैतत् ।।६३॥ को दोष एतेषां मदनमहाचरटपीडिताः पुरुषाः । कृत्वाऽकृत्यं लघवो भवन्ति तृणादपि यद् भणितम् ॥६४॥ अकृतप्रहारेणानङ्गेन कुसुमायुधेनापि क्षणेन । ये गृह्यन्ते हताशास्ते भवन्ति लघवस्तृणादपि ॥६५॥ न रविन हव्यवाहो न निशानाथो न मणिसमूहोऽपि । मन्मथतमोमाहात्म्यं जगति मङ्गतुं शक्नोति ॥६६॥ यो नास्ति तं प्रलोकते यो विद्यते तं न पश्यति पदार्थम् । अहह अहो ! अपूर्व तिमिरं मिहिरोद्गमे मदनः ॥ एतस्य मदनतिमिरस्य नाशनं किमपि विद्यते न परम् । मुक्त्वा मनोविवेकं शुभवस्तुप्रकाशनप्रवीणम् ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216