Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 145
________________ ૪ सुपासनाह-यमि एयं तुहकज्जमहं साहिस्सं निच्छएण पसयच्छि ! | अम्हाणवि जं कज्जं मणुब्भवं तं तए कज्जं ॥ २८॥ तो तीए पडिभणियं जं सैक्कं तं अर्हपि का हिस्सं । जललवचलदेहस्सवि सारं तं सुयणकज्जम्मि ||२९|| जं जाइ उवओगं, इय सुणिउं सो भणेइ संतु हो । संपयमवि पडणो हं सावि हु पच्चुत्तरं काउं ॥ ३० ॥ ars arrest पडिवयरयणीए हं सरेयव्वा । इय भणिवि सिट्टितलवर गिहे गया तेहिं दिट्ठा य ॥ ३१ ॥ कहूं । पाउससिरिव्व उन्नयपओहरा धणुलयन्त्र गुणकलिया । खग्गलयन्त्र सुहारा सुतुच्छमज्झा भवसुहं ॥ ३२ ॥ तव पुत्ती कहिओ, तेहिवि तहेव पडिभणियं । तइयपहरम्मि सिट्टी आहूओ कोटवालो उ ॥ चरिमे जामे, इत्तो समागया सावि निययगेहम्मि । पभणइ य दुइर्यादिवसे पओससमए नियं दासिं ॥ ३४ ॥ पणं करेहि मह मज्जणत्थमुवगरणमुण्हसलिलाई । अइपउरं, तीइ तहा विहिए तो पढमपहरस्मि ॥ ३५ ॥ संपत्तो सो सचिवो अभुट्ठेऊण गंधतिल्लेण । अभंगियमुव्वदृइ सयं तओ बहलखलियाए || ३६ ॥ उस्संच सिरकमलं जा सा सचिवस्स ता दुवारम्मि । वियडकवाडकडाणं खडकओ निसुणिओ तत्तो॥ पेसेऊण दासि जोयावर जाव दारदेसं सा । तो भणइ अंगरक्खो उघाडउ कवाडयं झति ॥ ३८ ॥ तस्सदं सुणिऊणं भीओ मंती - भणेइ कत्थवि य | विवसु पिए! मं खिष्पं जावेसो वोलई कवि || ३९ ॥ तो यरियामज्झे खित्तो मंती निरुभियं दारं । दिन्नं च तालयं ता भयभीओ चिट्ठए तत्थ ॥४०॥ एतत्तव कार्यमहं साधयिष्यामि निश्चयेन मृगाक्षि ! | अस्माकमपि यत्कार्य मनउद्भवं तत्तया कार्यम् ॥ २८ ॥ ततस्तया प्रतिभणितं यच्छक्यं तदहमपि करिष्ये । जललवचलदेहस्यापि सारं तत् सुजनकार्ये ॥ २९ ॥ यद् यात्युपयोगम्, इति श्रुत्वा स भणति संतुष्टः । सांप्रतमपि प्रगुणोऽहं सापि हि प्रत्युत्तरं कृत्वा ||३०|| तं भणति द्वितीयप्रहरे प्रतिपद्रजन्यामहं सर्तव्या । इति भणित्वा श्रेष्ठिपुररक्षकगृहे गता ताभ्यां दृष्टा च ।। कथम् । प्रावृश्रीरिवोन्नतपयोधरा धनुर्लतेव गुणकलिता । खड्गलतेव सुहा (धा ) रा सुतुच्छमध्या भवसुखमिव ॥ ३२ ॥ तयोरपि पूर्वोक्तविधिः कथितः, ताभ्यामपि तथैव प्रतिभणितम् । तृतीयप्रहरे श्रेष्ठयाहूतो दुर्गपालस्तु ||३३|| चरमे यामे, इतः समागता सापि निजगेहे । प्रभणति च द्वितीय दिवसे प्रदोषसमये निजां दासीम् ॥ ३४ ॥ प्रगुणं कुरु मम मज्जनार्थमुपकरणमुष्णसलिलादि । अतिप्रचुरं तया तथा विहिते ततः प्रथमप्रहरे ||३५|| संप्राप्तः स सचिवोऽभ्युत्थाय गन्धतैलेन । अभ्यङ्गमुद्धर्तयति स्वयं ततो बहलखालिकया ॥३६॥ उत्सिञ्चति शिरःकमलं यावत्सा सचिवस्य तावद् द्वारे । विकटकपाटशृङ्खलानां खटत्कारः श्रुतस्ततः ॥ ३७॥ प्रेष्य दासीं दर्शयति यौवद् द्वारदेशं सा । ततो भणत्यङ्गरक्ष उद्घाटय कपाटं झटिति ||३८|| तच्छन् श्रुत्वा भीतो मंन्त्री भणति कुत्रापि च । क्षिप प्रिये ! मां क्षिप्रं यावद्वेष गच्छति कथमपि ॥३९॥ ततोsवरिकामध्ये क्षिप्तो मन्त्री निरुद्धं द्वारम् । दत्तं च तालकं ततो भयभीतस्तिष्ठति तत्र ॥ ४० ॥ १. सज्यं । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216