Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 146
________________ नवघणकहा । ४१५ तो अंगरक्खो समागओ सोवि खरडिवि खलीए । खित्तो ओयरियाए सिट्टिम्मि समागए झत्ति ॥ पुव्वकमेण सिद्धी खितो तइयाए ओयरीयाए । चरिमजामम्मि सहसा संपत्ते कोटवालम्मि ||४२ || सोवि हु अब्भंगेउं खरडेवि खलीए ओअरियाए । खित्तो संपत्तम्मी नियए बंधुम्मि सहसेव ||४३|| संवसा सोवि हु पुकारतो गिम्मिवि पविट्टो । मुट्ठो मुट्ठत्ति पयंपिरो य तकंठमणुलग्गो || ४४ ॥ रोय नवघणगुणवन्नणेण ता संपयावि करुणयरं । दुक्खत्ता इव रोयइ ताणं पडिवोहणनिमित्तं ॥४५॥ इत्थंतरम्मि सहसा विहावरीविरमसूयगो संखो । पहओ गहीरगुरुराववहिरिया सेसदिसिवलओ ||४६ ॥ तो मिलिओ पुरलोओ सव्वत्तो पसरिया इमा वत्ता। जह नवघणो विवन्नो, राया तं निसुणिउं चित्ते ॥ तमपुत्तं कलिऊणं मंतिगिहे पेसिउं च पडिहारं । आणावइ तं सिग्यं नवघणदव्वस्त गहणट्ठा ||४८|| तो मंतिगिहे गंतुं पडिहारो जा पलोयए मंति । ताव न पिच्छइ तत्तो आगंतुं कहइ नरवणो ||४९ || तो अंगरक्खतलवर सिट्टीण गिहेसु पेसिओ रन्ना । सो वच्चइ नवघणवइयरस्स संसाहणनिमित्तं ॥ ५०|| तेवि सगिहेसु न नियइनय सुद्धिं कोवि जाणए ताण । तो पुणरवि पडिहारो रायस्स स रूवए एयं ॥ तो विम्हइओ राया सयं गओ तग्गिहम्मि उवविट्ठो । पभणइ मुद्धे ! मा रुयसु संपयं मइ गिहं पत्ते || सव्वंपि निययदव्वं विलससु सिच्छाए देसु धम्मेण । खंडकवड्डियमित्तंपि गिहिमो नेय तुहतणयं ॥ तं सुणि सा पण नाह ! न कज्जं इमेण दव्वेण । गिहिस्सामि वयं चिय गिण्हउ देवो इमं सव्वं ॥ इय भणिउं सा दंसइ ओयरए साहए य एयाणं । मज्झे नववणतणयं चिट्ठा दव्वंति तो राया ॥ ५५॥ ततश्चाङ्गरक्षः समागतः सोऽपि खरण्टयित्वा खल्या । क्षिप्तोऽपवरिकायां श्रेष्ठिनि समागते झटिति ॥ ४१ ॥ पूर्वक्रमेण श्रेष्ठी क्षिप्तस्तृतीयायामपवरिकायाम् । चरमयामे सहसा संप्राप्ते दुर्गपाले ॥४२॥ सोऽपि खल्वभ्यङ्गय खरण्टयित्वा खल्याऽपवरिकायाम् । क्षिप्तः संप्राप्ते निजे बन्धौ सहसैव ॥ ४३ ॥ संकेतवशात् सोऽपि हि पूत्कुर्वन् गृहेऽपि प्रविष्टः । मुष्टो मुष्ट इति प्रजल्पिता च तत्कण्ठमनुलग्नः ॥४४॥ रोदिति नवघन गुणवर्णनेन तदा संपदपि करुणतरम् | दुःखार्त्तव रोदिति तेषां प्रतिबोधननिमित्तम् ||४५॥ अत्रान्तरे. सहसा विभावरीविरामसूत्रकः शङ्खः । प्रहतो गभीरगुरुरावबधिरिताशेषदिग्वलयः || ४६ || ततो मिलितः पुरलोकः सर्वतः प्रसृतेयं वार्तां । यथा नववनो विपन्नो, राजा तत् श्रुत्वा चित्ते ||१७|| तमपुत्रं कलयित्वा मन्त्रिगृहे प्रेम्य च प्रतिहारम् । आनाययति तं शीघ्रं नवघनद्रव्यस्य ग्रहणार्थम् ॥४८॥ ततो मन्त्रिगृहे गत्वा प्रतिहारो यावत्प्रलोकते मन्त्रिणम् । तावन्न पश्यति तत आगत्य कथयति नरपतये || ततोऽङ्गरक्षपुररक्षश्रेष्ठिनां गृहेषु प्रेषितो राज्ञा । स व्रजति नवघनव्यतिकरस्य संकथननिमित्तम् ||१०| तानपि स्वगृहेषु न पश्यति नच शुद्धि कोऽपि जानाति तेषाम् । ततः पुनरपि प्रतिहारो राज्ञे स रूपयत्येवम् ॥ ततो विस्मितो राजा स्वयं गतस्तद्गृह उपविष्टः । प्रभणति मुग्वे ! मा रुदिहि सांप्रतं माय गृहं प्राप्ते ॥५२॥ सर्वमपि निजद्रव्यं विलासय स्वेच्छया देहि धर्मे । खण्डकपर्दिका मात्रमपि गृह्णीमो नैव त्वदीयम् ||१३|| तत् श्रुत्वा सा प्रभणति नाथ ! न कार्यमनेन द्रव्येण । ग्रहीष्यामि व्रतमेव गृह्णातु देव इदं सर्वम् ||१४|| Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216